bstan pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstan pa yin
*kri. ādarśayati — 'dis ni mngon sum nyid kyis rtog pa grub par bstan pa yin te anena pratyakṣata eva kalpanāyāḥ siddhimādarśayati ta.pa.2kha/450; sūcayati — 'dis nizhes bya ba'i mdo 'di bstan pa yin no// anena…ityetat sūtraṃ sūcayati ta.pa.92ka/637; pratipādayati — 'dis niphyin ci ma log pa'i shes pa'i rgyu nyid du bstan pa yin no// anenāvitathajñānahetutvaṃ…pratipādayati ta.pa.132ka/714; apadiśyate — de yis brjod ces bstan pa yin// tenāhetyapadiśyate ta.sa.38ka/394; vyapadiśyate de bzhin du 'jig pa la gnas pa dang skye ba dag med pa'i phyir ji ltar 'jig pa dang zhig pa dang nyams pa zhes bya ba la sogs pa'i sgra dag gis bstan par 'gyur tathā saṃstyāne sthitiprasavayorabhāvāt kathaṃ tirobhāvaḥ, vināśaḥ, tirobhavanamityādibhiḥ śabdairvyapadiśyate ta.pa.353kha/426; ta.sa.25ka/267; bravīti — rig byed brdzun par bstan pa yin// vedo'līkaṃ bravīti hi ta.sa.121ka/1048; vyācaṣṭe — dug la sogs pa bzhin no zhes bya ba ni dpe bstan pa yin no// viṣādivaditi dṛṣṭāntaṃ vyācaṣṭe ta.pa.220ka/910; upadarśito bhavati — mu stegs can gyi ston pa rnams las (bcom ldan 'das ) khyad par du 'phags pa'ang bstan pa yin no// tīrthikaśāstṛbhyo bhagavatāṃ viśeṣaścopadarśito bhavati bo.pa.42ka/1;

{{#arraymap:bstan pa yin

|; |@@@ | | }}