bstan zin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstan zin
nirdiṣṭam — re zhig byang chub sems dpa' gang la bslab par bya ba ni bstan zin te nirdiṣṭaṃ tāvadyatra bodhisattvena śikṣitavyam bo.bhū.51ka/67; darśitam — bzang mo khyod nga la byams pa'i rang bzhin 'di bstan zin gyis bhadre darśitastvayāyamasmadanurāgasvabhāvaḥ jā.mā.110ka/128; pratipāditam — mngon sum gyis kyang 'gal ba nyid/ /snga ma kho nar bstan zin to// pratyakṣeṇa viruddhatvaṃ prāgeva pratipāditam ta.sa.84ka/774; de ltar re zhig skyes bu so so la brda mi srid do zhes bstan zin to// evaṃ tāvat pratimarttyaṃ na samayaḥ sambhavatīti pratipāditam ta.pa.155kha/764; upapāditam — de ltar thams cad rgyas bstan zin// iti sarvaṃ hi vistareṇopapāditam ta.sa.70kha/661; prakāśitam — de dag ni thog ma nyid dubkrol zhing bstan zin te te pūrvameva…viśaditāḥ prakāśitāḥ bo.bhū.25kha/31; varṇitam — de dag mthong na khyod dang ni/ /kun mkhyen 'gyur bar bstan zin to// taddṛṣṭau sarvavidbhūto bhavāniti ca varṇitam ta.sa.120ka/1038; kathitam — 'di'i brjod par bya ba gang yin pa de ni bstan zin to// yat punarasyābhidheyaṃ tat kathitam pra.vṛ.280ka/ 22; proktam — sngar ni gsal bar bstan zin kyang/ /rmongs pa rnams kyis nyer mtshon min// puraḥ proktaṃ suvispaṣṭamapi na lakṣitaṃ jaḍaiḥ ta.sa.120ka/1040; vicāritam — de'i bdag nyid dang de las byung ba dag gis yul dang yul can gyi dngos por rigs pa yang ma yin no zhes bstan zin to// nāpi tādātmyatadutpattibhyāṃ viṣayaviṣayibhāvo yukta iti vicāritam ta.pa.122kha /695.

{{#arraymap:bstan zin

|; |@@@ | | }}