bsu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsu ba
* saṃ. abhigamanam — khyod la bsu bas dpal du byed// śrīkaraṃ te'bhigamanam śa.bu.113kha/95; abhyudgamanam — bsu ba la sogs pa bkur sti cher byas te/ de rang gi yul du bzhag nas abhyudgamanādisatkārapuraḥsaraṃ cainaṃ praveśya svaviṣayam jā.mā.129ka/149; pratyudgamanam — gal te dus su na khyer te bsu bar bya'o// kāle cet pratyudgamanamādāya vi.sū.17kha/19;

{{#arraymap:bsu ba

|; |@@@ | | }}