bting ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bting ba
*saṃ.
  1. saṃstaraḥ— rtswa bting ba'i steng du tṛṇasaṃstare śrā.bhū.39ka/99; saṃstaraṇam — khri'am khri'u 'am rtswa bting ba'i steng du mañce vā pīṭhe vā tṛṇasaṃstaraṇe vā śrā.bhū.50ka/118; saṃstarakaḥ — rtswa bting ba tṛṇasaṃstarakaḥ śrā.bhū.174kha/462
  2. āstāraḥ — mtshams phyung ba nyid yin na der gnas gzhan du gnas pa rnams kyang bting ba'i phyir gnas pa nyid yin no// uṣitatvamekasīmatāyāṃ tatrāvāsāntaroṣitānāmāstāre vi.sū.66kha/83; prajñaptiḥ — rtswa bting ba yang dor bar bya ba nyid do// tṛṇaprajñapteśchoryatām vi.sū.32kha/41; dānam — stan bting ba bya ba la sogs pa āsanadānakriyādi vi.va.215kha/1.92
  3. pratyāstaraṇam — ka shi ka'i gos bting ba kāśikavastrapratyāstaraṇam a.sā.428ka/241;

{{#arraymap:bting ba

|; |@@@ | | }}