bton

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bton
= bton pa/ bton te/ o nas uddhṛtya — dge ba'i rtsa ba'i stobs kyi shugs kyis bton te/ thams cad mkhyen pa rin po che'i glingla rab tu dgod par bya'o// kuśalamūlabalenoddhṛtya…sarvajñatāratnadvīpe pratiṣṭhāpayitavyāḥ da.bhū.191kha/18; samuddhṛtya — sdug bsngal thams cad las bton te/ bde ba phun sum tshogs pa thams cad la spyad par bya'o// sarvaduḥkhāt samuddhṛtya sarvasukhasampannān kariṣyāmi bo.pa.50ka/11; mocayitvā — btson ra nas bton te bandhanāgārānmocayitvā śi.sa.54ka/52; utkīlya — yid kyi chos rnams ni tsher ma la sogs pa bzhin du bton nas spang bar bya ba ma yin no// manodharmā na kaṇṭakādivadutkīlyāpanetavyāḥ ta.pa.314kha/1095.

{{#arraymap:bton

|; |@@@ | | }}