btsos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsos pa
* vi. pakvaḥ — der btsos pa'i slong mos 'tsho bar bya'o// tatra pakvabhaikṣeṇa yāpayiṣyāmi a.śa.104kha/94; dka' thub nags mtha' 'dir 'bar ba/ /bdud rtsi zhes pa'i sman chen ni/ /mthong ste zhun mar la btsos pa/ /khyod rang nyid kyis btung bar bya// dīptā tapovanānte'smin sudhā nāma mahauṣadhiḥ dṛśyate haviṣā pakvā pātavyā sā svayaṃ tvayā a.ka.105ka/64. 217; svinnaḥ — de nas byang chub sems dpa' lo ma lhags shing rnying pa cung zad rlon pa rnams btus te chu'i nang du btsos pa de dag za zhing mi dga' ba med par atha bodhisattvaḥ pratyārdratarāṇi śīrṇaparṇāni samāhṛtya tairudakasvinnairanutkaṇṭhitamatirvartamānaḥ jā.mā.32ka/37; kvathitam mi.ko.146kha

{{#arraymap:btsos pa

|; |@@@ | | }}