btsun mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsun mo
# = rgyal mo rājñī — rkang zhes bya ba ni rgyal po byung bar gyur to//…de'i btsun mo 'dul byed ma zhes bya ba byung bar gyur te nalo nāma rājā babhūva…tasya ca rājñī damayantī nāma babhūva ta.pa.266ka/1001; mahiṣī — de slad mi yi bdag po ni/ /khyod kyi btsun mor 'os pa min// tasmādeṣā narapatermahiṣī na tavocitā a. ka.179ka/20.43; patnī — der ni skye gnas las ma skyes/ /mi bdag btsun mor bdag gyur ces/ /sems ni rab tu dang ldan des/ /de yi mdun du smon lam btab// ayonijā nṛpasyāhaṃ patnī syāmiti tatra sā praṇidhānaṃ puraścakre tasya cittaprasādinī a.ka.184ka/20.101; bhāryā—de'i tshe de'i dus na rgyal po'i btsun mo pad mo dpal gyi snying po 'byung ba zhes bya ba byung ste tena kālena tena samayena padmaśrīgarbhasambhavā nāma rājabhāryā'bhūt ga.vyū.248ka/330; strī — 'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba rājñaścakravartinaḥ strī bhavati abhirūpā vi.va.139kha/1.28; devī—rgyal po de la btsun mo blo ngan ma zhes bya ba gtum zhing khro la gzu lums can zhig yod do// tasya ca rājño durmatirnāma devī caṇḍā roṣaṇī sāhasikā a.śa.92ka/82; kāntā — pho brang 'khor du btsun mo rnams/ /snying rje'i cho nge byung bar gyur// antaḥpure ca kāntānāmudbhūtaḥ karuṇaḥ svaraḥ a.ka.222kha/24.165; jāyā — rgyal po'ang rang gi btsun mo rnams/ /tshul khrims kyis dbul nyid shes nas// rājā'pi nijajāyānāṃ jñātvā śīladaridratām a.ka.144ka/14.60; lalanā — sems kyi me long dag byed pa/ /de mthong rgyal po'i btsun mo'i tshogs/ /de dag ri mor bris pa bzhin/ /de nyid du ni g.yo med gnas// taṃ dṛṣṭvā rājalalanāścittadarpaṇamārjanam tatraiva niścalāstasthustāścitralikhitā iva a.ka.251kha/29.54; vanitā — bA rA Na sIr sngon byung ba/ /sa yi bdag po tshangs pas byin/…/de yi btsun motshangs ldan ma zhes gyur// vārāṇasyāmabhūtpūrvaṃ brahmadatto mahīpatiḥ … tasya brahmāvatī… vanitā'bhavat a. ka.289kha/37.24; vadhūḥ — de sogs mi bdag btsun mo'i tshig/ /dkar ba'i chos ni thos gyur nas// ityādi dharmadhavalaṃ śrutvā nṛpavadhūvacaḥ a.ka.21kha/3.22; vallabhā — rgyal po'i btsun mo'i skyed tshal gyi/ /nags su rājavallabhodyānakānane a.ka.183kha/20.99; dayitā—btsun mo ma dri lhan cig mādrīdayitayā sārdham a. ka.205kha/23.28; kalatram — khyod kyi btsun mo sa gzhi ni/ /lag 'gro'i longs spyod dag la chags/ /ci slad khyod kyi nga rgyal ni/ /mchog gi mtha' ru 'dzegs par 'gyur// bhujaṅgabhogasaṃsaktā kalatraṃ tava medinī ahaṅkāraḥ parāṃ koṭimārohati kutastava kā.ā.333kha/2.343; dārāḥ — nor mang dpal yang rjes chags btsun mo rgya che ldan/ /zan dron changs cig 'bras bu grub pa bzang po ltos// bahu dhanamanuraktā śrīrudārāśca dārāḥ phalasamudayaśobhāṃ paśya kulmāṣapiṇḍyāḥ jā.mā.15kha/16; btsun mo rnams dang nags sogs bzhin// dārādivipinādivat ta.sa.42ka/427; antaḥpuram — nga yi pho brang 'khor dang btsun mor bcas pa yang/ /gang phyir nga yis de skad smras pa mnyan par gyis// puraṃ ca sāntaḥpuramatra tena me niśamyatāṃ yena mayaivamucyate jā.mā.16ka/17; antaḥpurikā — rgyal po gzugs can snying po yang dran nasde'i nang nas btsun mo dpal ldan ma zhes bya ba rājānaṃ ca bimbisāramanusmṛtya…tatra ca śrīmatī nāmāntaḥpurikā a.śa.147ka/137; avarodhanam—kun las rgyal nas de ring khyod/ /btsun mo rnams dang rtse bar byed// jitvā viśvaṃ bhavānadya viharatyavarodhanaiḥ kā.ā.326ka/2.118; dra.— de nas re zhig cig rgyal po'i btsun mo rtsa ba dang 'bras bu tshol du song ba'i 'og tu/ byis pa gnyis bskyang ba'i phyir atha kadācinmūlaphalārthaṃ gatāyāṃ rājaputryāṃ putrayoḥ paripālananimittam jā.mā.54ka/63

{{#arraymap:btsun mo

|; |@@@ | | }}