bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bu
# putraḥ — de dang yun ring rtses pa las/ /dus su bu ni de yis thob// ramamāṇā ciraṃ tena kāle putramavāpa sā a.ka.146ka/14.83; putrakaḥ — bu legs so legs so// sādhu sādhu putraka jā.mā.71kha/83; tanayaḥ — de ltar gyur pa de yang mi ma yin pas byas pa yin par bsams nas bu de bsrung ba'i phyir sa taṃ vidhimamānuṣakṛtamiti manyamānastasya tanayasya rakṣārtham jā.mā.201ka/233; sutaḥ — de bzhin pha dang ma dang gnyen bshes rnams/ /bu dang gnyen po rnams la legs mi gnas// tathā na mātā na pitā na bandhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ sū.a.150kha/34; sūnuḥ — sngon ni khyim bdag cig gi bu/ /dbul ba las ni 'bangs nyid gyur// purā gṛhapateḥ sūnurdāridryād dāsatāṃ gataḥ a.ka.158kha/17.14; ātmajaḥ — bu ni bsad las chang 'tshong mas/ /rtsod la mtshungs pa'i chags pa ni// (?) śauṇḍikenātmajavadhāddīkṣitaṃ tulyanigraham a.ka.161ka/17.48; santānaḥ — bu 'tsho ba la'o// santānadhāraṇe vi.sū.53ka/67; apatyam — bu la byams pa yang shin tu che ba'i phyir ro// apatyasnehādhimātratayā sū.vyā.189ka/86; prajā — skye dgu rnams bdag gi bu bzhin du skyong bar gyur to// svā iva prajāḥ prajāḥ pālayati sma jā.mā.7ka/7; dāyādaḥ — dāyādau sutabāndhavau a.ko.224kha/3.3.89; dīyata iti dāyo dhanam tathābhūtaṃ rikthamapratibandhamādatta iti dāyādaḥ putraḥ a.vi.3.
  1. 89; nandanaḥ — de mthong nyid na klu yi bu/ /yongs su gdung ba btang bar gyur// taṃ vilokyaiva tatyāja santāpaṃ nāganandanaḥ a.ka.70kha/60.22
  2. bālaḥ — bu la mnyes gshin pa'i/ /ma dris mādrī…bālavatsalā a.ka.206ka/23.34; śiśuḥ — bu de byis pa nyid la yang/ /gang tshe stobs ldan rlung ltar mgyogs/ /de tshe ma yis de yi ming/ /myur 'gro zhes par bsgrubs par gyur// balavān marududbhavaḥ sa bālye'pi yadā śiśuḥ tadā mātā tasya saṃjñāṃ śīghraga ityasādhayat a.ka.146ka/14. 83; dārakaḥ — zhe sa dang bcas par khyim thab la bu gnyis gar mchis zhes dris so// yathopacārapuraḥsaraṃ bhartāramabhigamya kva dārakāviti papraccha jā.mā.57kha/67; vatsaḥ—bu chen po dang mahāvatsena ca ga.vyū.314kha/36; potaḥ — sdug ma 'di ni bkres pa yi/ /sdug bsngal dag las bu zar brtson// iyaṃ varākī kṣudduḥkhādudyatā potabhakṣaṇe a.ka.17kha/51.37; potakaḥ — bkres pa yis ni gzir ba 'di/ /zhag bdun dag na btsa' bar 'gyur/ /rang gi bu ni za ba la/ /rkam pa drag po'ang 'byung bar 'gyur// prasavo'syāḥ kṣudhārtāyāḥ saptāhena bhaviṣyati spṛhā cotpatsyate tīvrā nijapotakabhakṣaṇe a.ka.17ka/51.33; śāvakaḥ — ri dwags bu mṛgaśāvakaḥ a.ka.123ka/65.56
  3. garbhaḥ — bu dang po de ni mngal nyid na 'dug bzhin no// sa prathamagarbho māturudarastha eva a.śa.254kha/234; gang las bu chags pa shes pa dang yasya sakāśādgarbho'vakrāmati taṃ jānāti a.śa.8kha/7;
  4. vatsa, sambodhane — slob ma la smras pa bu bu/'khor ba yon tan med la ltos// śiṣyamuvāca—vatsa vatsa paśya saṃsāranairguṇyam jā.mā.4kha/3
  5. = bu ga/

{{#arraymap:bu

|; |@@@ | | }}