bu tsha

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bu tsha
# tanayaḥ — gal te nye bar len 'dod na/ /bu tsha'i shes pa'i rgyun la ni/ /pha ma'i thos sogs 'dus byas la/ /khyad par rjes 'gror 'gyur ba yin// upādānamabhīṣṭaṃ cet tanayajñānasantatau pitroḥ śrutādisaṃskāraviśeṣānugamo bhavet ta.sa.69ka/651; apatyam — blon pos der smras rgyal po lags/ /de dag kun gyis grong mchog thob/ /bu tsha skyes shing dpal 'byor che/ /slar yang dgug par mi nus so// tamūcurmantriṇaḥ sarve rājan prāptapurottamāḥ pratyānetumaśakyāste jātāpatyapṛthuśriyaḥ a.ka.234ka/26.18; dāyādaḥ — nags tshal 'di dag khyim ma yin/ /chu klung 'di dag bud med min/ /ri dwags 'di dag bu tsha min/ /de phyir bdag ni yid dga' 'o// vanānyamūni na gṛhāṇyetā nadyo na yoṣitaḥ mṛgā ime na dāyādāstanme nandati mānasam kā.ā.330ka/2.246
  1. bālakaḥ — nam zhig de yis dbul po yi/ /bud med btsas shing ltogs pas gzir/ /srin mo bzhin du bu tsha dag/ /za bar 'dod pa mthong bar gyur// sā kadācitkṣudhākrāntāṃ prasūtāṃ durgatāṅganām yātudhānīmivāpaśyadbālakaṃ bhoktumutsukām a.ka.14kha/51.7; dārakaḥ — de nas bram ze bu tsha dag/ /khyer nas nor ni 'dod pa yis/ /thams cad bshes kyi grong song nas/ /chags pa las ni 'tshong bar brtson// atha tau dārakau vipraḥ samādāyārthalipsayā viśvāmitrapuraṃ gatvā lobhādvikretumudyataḥ a.ka.207kha/23.48; potakaḥ— de nas zhag bdun 'das pa'i tshe/ /stag mo mngal gyi khur gyis dub/ /zas chag mang pos gdungs gyur pa/ /dka' las chen pos bu tsha btsas// tataḥ prayāte saptāhe vyāghrī garbhabharālasā bahūpavāsasantaptā kṛcchreṇāsūta potakān a.ka.17ka/51.35; pākaḥ — potaḥ pāko'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ a.ko.169ka/2.5. 38; pāyate rakṣyate pākaḥ pā rakṣaṇe pacyate garbhakleśena vā pākaḥ a.vi.2.5.38
  2. = byis pa nyid śaiśavam, śiśutvam — śiśutvaṃ śaiśavaṃ bālyam a.ko.172kha/2.6.40; śiśorbhāvaḥ śiśutvam, śaiśavaṃ ca a.vi.2.6.40.

{{#arraymap:bu tsha

|; |@@@ | | }}