bud shing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bud shing
indhanam — rang sangs rgyas (ye shes kyi mes ) nyon mongs pa'i bud shing thams cad bsregs pa jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhaḥ jā.mā.18kha/20; samidhā — til dang 'bru dang 'bras la sogs/ /bud shing rnams su lag gnyis kyis/ /las rnams gzhan dang gzhan dag kyang/ /snga ma ji ltar de ltar gyis// tilataṇḍulavrīhyādi samidhāsu karadvayam anyānyapi tu karmāṇi yathā pūrvaṃ tathā kuryāt sa.du.112ka/178; dāhyam — mes bud shing sreg par byed la vahnirdāhyaṃ dahati ta.pa.116kha/683; kāṣṭham—'on te mes bud shing dang dbyig pas bum pa zhes bya ba'i 'jig pa'i rgyu dag mthong ba ma yin nam nanu ca agninā kāṣṭham, daṇḍena ghaṭa iti nāśahetavo dṛśyante ta.pa.162kha/778; dāru ca.u.vṛ.72ka; samit mi.ko.38ka

{{#arraymap:bud shing

|; |@@@ | | }}