bung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bung ba
* saṃ. bhramaraḥ — 'di ni bzhin nyid pad ma min/ /'di dag bung ba ma yin mig// naitanmukhamidaṃ padmaṃ na netre bhramarāvimau kā.ā.323ka/2.93; bhṛṅgaḥ — bung bas me tog sbrang rtsi bzhin/ /chos kyi don tsam blangs nas ni// dharmārthamātramādāya bhṛṅgavat kusumānmadhu bo.a.24ka/8.16; madhuvrato madhukaro madhuliṇmadhupālinaḥ dvirephapuṣpaliḍbhṛṅgaṣaṭpadabhramarālayaḥ a.ko.168kha/2.5.29; kārṣṇyaṃ bharatīti bhṛṅgaḥ bhṛñ bharaṇe a.vi.2.5.29; madhukaraḥ — de dag dgon pa'i gnas chen po zhig naku mu da mang po kha 'bus pa ni rgod pa bzhin bung ba mang po ni dir dir zer te'nyatarasmin mahatyaraṇyāyatane…vihasadiva ca phullakumudavanairanibhṛtamadhukaragaṇam jā.mā.99kha/115; madhupaḥ — bung ba'i na chung glu len pa/ /rab tu snyan cing ma smad pa'ang// mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām jā.mā.51ka/60; ṣaṭpadaḥ—tshig…/nam yang tsU ta'i nags su bdag gis ni/ /thos pa khu byug gi min bung ba'i min// vāṇī…śrutā mayā cūtavane kadācit na kokilānāṃ na ca ṣaṭpadānām a.ka.122kha/65.50; aliḥ — pad nang bung ba 'khor ram ci/ /khyod gdong la mig g.yo 'am ci// kiṃ padmamantarbhrāntāli kiṃ te lolekṣaṇaṃ mukham kā.ā.323ka/2.26; cañcarīkaḥ — ngo tshas mi smra dang ldan bzhin dud de yi rna ba'i ut+pa la lhung ba la/ /'khor zhing rgyu ba'i bung ba rnams kyi sgra yis bdag la legs par 'ongs sam byas// lajjāmaunavatī vinamravadanā sā srastakarṇotpalodañcaccañcuracañcarīkavirutaiścakre mama svāgatam a.ka.299ka/108.70; dvirephaḥ — ko ki la dag myos pa'i sgra rnams dang/ /rma bya gar byed bung ba glu len dang// madapragalbhānyapi kokilānāṃ rutāni nṛtyāni ca barhiṇām dvirephagītāni ca jā.mā.164kha/190; rolambaḥ — bzhin 'di la yang bung ba'i 'phreng rnams chu skyes blo yis nye bar brten pa dang/ /g.yo ldan mig gi 'dren byed thub pa'i yid kyang ci yang chags shing nyams par byed// yaccāsminnavalambate'mbujadhiyā rolambarekhā mukhe lolākṣyāḥ kimapi praśāntanayane līnaṃ munīnāṃ manaḥ a.ka.358kha/48.14;

{{#arraymap:bung ba

|; |@@@ | | }}