bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya
* kri. ( byed ityasyā bhavi.)
  1. kariṣyāmi — gnas der skyabs yod ma yin na/ /de tshe bdag gis ji ltar bya// tadāhaṃ kiṃ kariṣyāmi tasmin sthāne mahābhaye bo. a.5kha/2.47
  2. kuryāt — de nas de la phan pa yi/ /dbang du bya ba'i las bya ste// tataḥ kuryād vaśyaṃ tu tasya karma hitāya sa.du.125ka/224; anukuryāt — gal te gnas stong par zhugs par gyur na der chag chag la sogs pa bya'o// śūnyāvāsaṃ cet praviśet sekādyanukuryāt vi.sū.98ka/118; kurvīta — de lta na yang dkyil 'khor bar bya'o// tathāpi maṇḍalake kurvīran vi.sū.57kha/72; kārayet — ting nge 'dzin de nyid kyis chu yis me ni rnam par nyams pa dang por 'dir ni lus kyi dbus su sdom brtson rnams kyis bya atastenaiva samādhinā toyenāgnervināśaṃ prathamamiha yatiḥ kārayed dehamadhye vi.pra.32kha/4.7; bhaveyam — 'gro ba la phan pa'i phyir sangs rgyas su bya'o// buddho bhaveyaṃ jagato hitāya vi.pra.32ka/4.6
  3. karomi — ci zhig bya zhing gang du 'gro/ /grib ma don gnyer lam *bzang bzhin// kiṃ karomi kva gacchāmi chāyārthīva maroḥ pathi a.ka.22ka/52.32; kriyate — thams cad mkhyen pade la phyag 'tshal nas/ /de kho na nyid bsdus pa bya// taṃ sarvajñaṃ praṇamyāyaṃ kriyate tattvasaṃgrahaḥ ta.pa.258ka/987
  4. sahāyakakriyā i. (bhaviḥ) sbyin par bya dāsyāmi bo.bhū.141kha/181 ii. (vidhau) 'gro bar bya gacchet vi.sū.32ka/40;
  • saṃ.
  1. pakṣī—bya rnams dmod pas gdungs pa la/ /snying rjes rab tu non pas smras// uvāca karuṇākrāntastaptaḥ śāpena pakṣiṇām a.ka.39kha/4.36; khagaḥ — de yangbya la zhon nas mtshan re zhing/ /nam mkha' las ni 'ongs par gyur// sā'pi pratiniśaṃ vyomnaḥ khagārūḍhā samāyayau a.ka.145kha/14.77; vihaṅgamaḥ — lha gcig yun ring na rnyed pa'i/ /bdag gi bza' ba bya de thong// deva muñca cirāvāptaṃ bhakṣyaṃ mama vihaṅgamam a.ka.38ka/55.14; vihagaḥ — grong khyer dpal dang ldan pa skyed mos tshal me tog dang 'bras bu sna tshogs dang ldan pas mdzes par byas pa/ bya sna tshogs kyis bsten pa nagaram…śrīmadudyānopaśobhitam nānāpuṣpaphalopetaṃ nānāvihagasevitam vi.va.217ka/1.94; śakuniḥ — 'dab gshog kun tu rgyas pa'i bya bzhin du/ /sems can smin par byed par nus pa nyid// śakto bhavatyeva ca sattvapāke sañjātapakṣaḥ śakuniryathaiva sū.a.148ka/29; dvijaḥ — bya bshor ba'i rgya dvijānāṃ bandhanāya jālam śi.sa.49ka/46; patatriḥ, o trī — dper na rna ba 'brug par byed pa'i bya'i gshog pa'i sgra rnam par chad par dmigs pa yathā karṇakaṇḍūvinodanakāriṇaḥ patatripakṣasya vicchinnaḥ śabda upalabhyate ta.pa.185kha/832; bri mkhan las skyes ri mo ni/ /bya la'ang de bzhin ci ltar yin// citraṃ citrakarājjātaṃ patatriṣvapi kintathā pra.a.48ka/55; śakuntiḥ — khage…śakuntipakṣiśakuniśakuntaśakunadvijāḥ a.ko.168kha/2.5.33; ākāśe gantuṃ śaknotīti śakuntiḥ a.vi.2.5.33
  2. pakṣidyotakapūrvapadam — bya ka la bing ka kalaviṅkaḥ a.śa.180kha/167; bya ku na la kuṇālaḥ a.śa.284kha/261; bya khyung tārkṣyaḥ a.ka.190ka/21.64; bya sreg kapiñjalaḥ rā.pa.238kha/135; bya khwa vāyasaḥ jā.mā.88ka/101.

{{#arraymap:bya

|; |@@@ | | }}