bya rog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya rog
# kākaḥ — tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de// na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27; vāyasaḥ — rkang 'thung 'di dag g.yo ba'i bya rog chags pa'i lci bas skyugs cing brgyal ba dang/ /rnam par gyur cing rnags pa'i ro yi dri ngas nges par sgra ngan sgrogs pa bzhin// ete dṛṣṭaniṣaktavāyasaśakṛnniṣṭhīvinaḥ pādapā mūrcchantīva vipākapūyakuṇapāghrāṇena niṣkūṇitāḥ a.ka.217kha/24.110; kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ dhvāṅkṣātmaghoṣaparabhṛdbalibhugvāyasā api a.ko.167kha/2.5.20; vaya eva vāyasaḥ a.vi.2.5. 20; dhvāṃkṣaḥ — bya rog ltar…/ngo tsha med pa legs par 'tsho// sujīvitamahrīkeṇa dhvāṃkṣeṇa jā.mā.89kha/102; balibhuk — bya rog gi so rnam par nges byed la sogs pa bzhin balibhugdaśanaviniścayādikam vā.ṭī.51ka/3; sūcakaḥ—sU tsa ka ni ngan pa dang/ /bya rog khab dang khyi dang rtogs// śrī.ko.169kha
  1. droṇaḥ — de tshe bya rog dmod pa ni/ /rdo rje lhung ba lta bu yis/ /de yi lag pa sdig pa yis/ /rkang 'thung yal 'dab yongs su lhung// tatkṣaṇe droṇaśāpena vajreṇeva nipātinā karau paricyutau tasya pāpapādapapallavau a.ka.258kha/30.45; droṇakākaḥ ma.vyu.4897 (75ka).

{{#arraymap:bya rog

|; |@@@ | | }}