bya skyibs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya skyibs
# śvabhram — 'khrul mang bya skyibs brgya yis bsnun pa rnams/ /nges par rgyun ma dag tu lhung bar 'gyur// bahubhramaśvabhraśatāhatānāṃ bhavatyalaṃ pātaparamparaiva a.ka.235kha/89.176
  1. prāgbhāraḥ — shar phyogs sura ba'i mtshan ma'am bya skyibs kyi mtshan ma'am pūrvasyāṃ diśi… prākāranimittaṃ vā prāgbhāranimittaṃ vā vi.va.139ka/2.115; phyogs phyogs su pha gong dangra ba dang bya skyibs dang lam po che dang khron pa la sogs pabrtags nas śaila…prākāraprāgbhārātimārgodapānādau pratidiśaṃ saṃlakṣya vi.sū.57ka/71
  2. kuñjaḥ — dur khrod ri yi bya skyibs dang/ /de bzhin mi med grong khyer dang/ /yang na dben pa'am rgya mtsho'i mthar/ /bza' ba 'di ni rab tu bza'// śmaśāne girikuñje vā'mānuṣa(sya )pure tathā athavā vijane prānte idaṃ bhojanamārabhet he.ta.26kha/88; kuṭī — tshong dpon gyi bu nor bzangs kyis drang srong 'jigs mchog dbyangstsan dan gyi yal ga shin tu 'brel ba'i bya skyibs shig namthong ngo// adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṃ… candanatalāvabaddhāyāṃ kuṭyām ga.vyū.376kha/87.

{{#arraymap:bya skyibs

|; |@@@ | | }}