byi'u

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byi'u
# = byaphrug śāvakaḥ — nags tshal rab tu 'bar ba der/ /byi'u ti ti ri gcig pu/ /byams pa'i byang chub la dmigs pas/ /sreg byed rab tu zhi bar bsgrubs// kānane jvalite tasminnekastittiriśāvakaḥ maitryā bodhiṃ samālambya dahanapraśamaṃ vyadhāt a.ka.81kha/8.28
  1. caṭakaḥ, pakṣiviśeṣaḥ — gcer bu pa'i nyan thos shig gis bye'u gson po zhig bzung nas bcom ldan 'das la byi'u 'di gson nam mi gson zhes dris so// nirgranthaśrāvakeṇa caṭakaṃ jīvantaṃ gṛhītvā bhagavān pṛṣṭaḥ — kimayaṃ caṭako jīvati na veti abhi.sphu.322ka/1212
  2. śakuntaḥ, pakṣī/pakṣiviśeṣaḥ — dper na rnam par 'thor rlung gis bdas pa'i bye'u ni vairambhavātābhihataśakuntavat śi.sa.135kha/132.

{{#arraymap:byi'u

|; |@@@ | | }}