byin gyis brlabs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byin gyis brlabs pa
* kri. adhyatiṣṭhat — de dag rga bas 'khogs par byin gyis brlabs so// tā jarājarjarā adhyatiṣṭhan la.vi.181ka/275;
  • saṃ.
  1. adhiṣṭhānam — ston pa chos dang dge 'dun dang tshangs pa mtshungs par spyod pa rnams kyi chos dang ldan pa'i bya ba'i don nyid dang lhung bzed dang tshon gyi las la brtag pa ni dus byin gyis brlabs pa yin no// śāstṛdharmasaṅghabrahmacāriṇāṃ dharmyakaraṇīyatāpekṣā pātraraṅgakarmaṇośca samayādhiṣṭhānam vi.sū.41ka/51
  2. upayācanam — de nas sa yi bdag po'i bkas/ /pho brang 'khor gyi bud med kyis/ /lag pas glang mo la reg nas/ /der ni bden pa'i byin brlabs byas// śāsanādatha bhūbhartuḥ spṛṣṭvā hastena hastinīm antaḥpurāṅganāścakrustatra satyopayācanam a.ka.143kha/14.57
  3. prabhāvaḥ — phyag rgya chen po'i dbang bskur ba/ /ji ltar shes pa'i bde chen po/ /'di ni de yi byin brlabs yin/ /gzhan las dkyil 'khor 'byung ba med// mahāmudrābhiṣekeṣu yathājñātaṃ mahat sukham tasyaiva tatprabhāvaḥ syānmaṇḍalaṃ nānyasambhavam he.ta.15kha/48;
  1. adhiṣṭhitaḥ — rgyu dbang phyir yang sdug bsngal yin/ /bdag min byin gyis brlabs pa'ang min// duḥkhaṃ hetuvaśatvācca na cātmā nāpyadhiṣṭhitam pra.vā.114ka/1.179; kha che'i dkyil 'khor dag tu ni/ /sangs rgyas bstan pa 'dzin du song/ /klu yis byin brlabs de shes nas// buddhaśāsanamādhātuṃ yayau kāśmīramaṇḍalam tannāgādhiṣṭhitaṃ jñātvā a.ka.154kha/70.3; de slad mi bdag *ngan pa yis/ /byin brlabs sa 'di yongs gtang 'os// tasmādiyaṃ parityājyā nṛpatyadhiṣṭhitā mahī a.ka.91kha/9.68
  2. adhitiṣṭhan — bdag nyid bde ba dang 'dra bar sems can thams cad la byin gyis brlabs pa sukhasamamātmānaṃ sarvasattveṣvadhitiṣṭhan śi.sa.16kha/17.

{{#arraymap:byin gyis brlabs pa

|; |@@@ | | }}