byung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
byung
= byung ba/ byung ste/ o nas uttīrya — bcom ldan 'das rgya mtsho'i klu'i rgyal po'i gnas nasbyung nas bhagavān kila sāgaranāgarājabhavanāduttīrya la.a.56ka/1; nirgamya — pho brang dam pa'i nang nas byung ste puravarānnirgamya jā.mā.154ka/177; abhyudgatya — mtsho nas byung nas rngon pa la 'khyud de hradādabhyudgatya taṃ lubdhakaṃ pariṣvaktavān vi.va.205kha/1.79; bhūtvā — de lta bas na dge slong dag mig ni ma byung ba las 'byung zhing byung nas kyang slar 'jig par 'gyur ro// iti hi bhikṣavaścakṣurabhūtvā bhavati bhūtvā ca pratigacchati abhi.bhā.241kha/813; niścaritvā — de'i tshe sems can dmyal ba chen po mnar med par 'od zer byung ngo// byung nas tadā avīcau mahānarake raśmayo niścaranti sma niścaritvā kā.vyū.203kha/260; niścarya — 'od de byung nas sa raśmi niścarya ma.vyu.6294 (89kha).

{{#arraymap:byung

|; |@@@ | | }}