bza' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bza' ba
* saṃ. khādyam— zhal zas ni gang zhig zhal bkang nas gsol ba'o// bza' ba ni gang kham du bcad nas te snum khur la sogs pa'o// bhojyaṃ yanmukhamāpūrya bhujyate khādyaṃ yat kavalaśaḥ chedyaṃ ghṛtapūrādi bo.pa.62ka/26; de'i mthus kho bo ni zas 'dod pa rnams la kha zas kyi sbyin pa byed do// … bza' ba 'dod pa rnams la bza' ba dang so'hamannārthibhyo'nnaṃ dadāmi…khādyārthibhyaḥ khādyam ga.vyū.13kha/111; bhojyam — gzhan yang gang g.yos su byas shing/ zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117; bhakṣyam — bza' bca' de bzhin btung ba nyid/ /ji ltar rnyed pa rab tu bza'// bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet he.ta.7kha/20; rlung gis zin pa la/ /mon sran sde'u yi bza' ba sbyin// vātagṛhītasya māṣabhakṣyaṃ pradīyate he.ta.16ka/50; annam — 'di ni bza' ba dang btung ba'i grogs yin gyi annapānasahāyikaiṣā śi.sa.49kha/47; bhakṣaḥ — 'bad pas rgyal po sA lu yi/ /bza' ba der ni bza' ba nyid// bhakṣaṃ ca bhakṣayet tatra rājaśāliṃ prayatnataḥ he.ta.26kha/88; khādanīyam — bza' ba dang bca' ba khar gzhug pa'i zas la rkang pas rdzi bar byed do// khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśanti vi.va.144ka/1.32; abhyavahāraḥ ma.vyu.7033 (100kha); paribhogaḥ — bsod snyoms bsgrub pa dang bza' ba dang piṇḍapātanirhāraparibhogaḥ śrā.bhū.16kha/38; aśanam— de dag dga' bas mgron gnyer de/ /zhim pa'i bza' btung dag las ni// prītyā tena kṛtātithyaḥ svādupānāśanādibhiḥ a.ka.167kha/19.44; bhojanam — btung ba dang bza' ba rnam pa sna tshogs pānabhojanāni nānāvidhāni su.pra.33kha/64; mtshan mo'i bza' ba kṣapābhojana(–) ta.sa.59kha/567; bhakṣaṇam— bgo ba stag gi lpags pa nyid/ /bza' ba mi 'chi bcu phyed de// paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam he.ta.6kha/18; bhuñjanam — ro rnam drug gi gzugs can gyi/ /bza' ba nges par longs spyod brjod// sambhogaṃ bhuñjanaṃ proktaṃ ṣaṇṇāṃ vai rasarūpiṇam he.ta.21kha/68; abhyavaharaṇam — gzhan gyi ched du rnyed pa'i gos zas su byas te bza' ba'i phyir 'jog pa la'o// anyārthaṃ labdhasya cīvarasyāmiṣīkṛtyābhyavaharaṇārthamadhiṣṭhānam vi.sū.51kha/66; kavalanam — gang la wa skyes 'di ni chags bral bza' ba dag las phyir phyogs bzhin 'khyog cing// yasmādeṣa gataspṛhaḥ kavalane vaimukhyavakrānanaḥ … jambukaḥ a.ka.78kha/62.57;

{{#arraymap:bza' ba

|; |@@@ | | }}