bzhag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzhag
* kri. ('jog ityasya bhūta.)
  1. upanikṣipati — 'od srung de bzhin gshegs pas chos gang du bzhag pa dang ji ltar bzhag pa de dag de bzhin du 'gyur ro// yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati, sa tathaiva bhavati sa.pu.46kha/84; sthāpayati — khe'u des gang dang gang du rkang pa bzhag pa/ de dang der pad ma dag byung ngo// yatra yatra sa dārakaḥ pādau sthāpayati, tatra tatra padmāni prādurbhavanti a.śa.64ka/56; vyavasthāpyate— khyed kyis snying stobs kyi ngo bo gang yin pa de nyid sdug bsngal dang rmongs pa dag tu ma bzhag ste na hi yadeva sattvarūpaṃ tadeva duḥkhamohayorbhavadbhirvyavasthāpyate ta. pa.161ka/43; dhārayati — des bu chags par rig nas bu'i rim gro bya ba'i phyir khang bzangs kyi steng du nyam rangs su bzhag ste āpannasattvāṃ caināṃ viditvopariprāsādatalagatāmayantritāṃ dhārayati a.śa.9ka/8; tiṣṭhati — de'i phyogs gcig tu ni lha'i zhal zas shig sta gon byas te bzhag pa dang pārśve cāsya divyā sudhā sajjīkṛtā tiṣṭhati vi.va.164kha/1.53
  2. (gzhag ityasya sthāne) sthāpayet—kham phor kha sbyor du ni bzhag śarāvadvayena sampuṭīkṛtya sthāpayet he.ta.3kha/6; yid ni ting nge 'dzin la bzhag// samādhau sthāpayenmanaḥ bo. a.23ka/8.1; gung mo yang dag dgug bya zhing/ /pad ma'i 'dab ltar yangs pa bya/ /mthe bo gnyis ka sbyar bzhag nas/ /rtag tu bsgreng te bzhag pa yin// saṅkocya madhyamataḥ kṣipraṃ padmapatrāyatodbhavām ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṃ sadā ma.mū.250ka/283; sthāpyeta — 'dus pa'i nad kyis sdug bsngal ba'i lus la bzhag na sānnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta a.sā.86kha/49; niveśayet — rang byung me tog rnyed nas ni/ /pad ma'i snod du bzhag pa dang// svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet he. ta.18kha/58; dkyil 'khor rtsibs bzhi par byas la/ de'i dbus su de bzhin gshegs pa tshe dang bsod nams dang ye shes kyi tshogs dpag tu med pa gzi brjid kyi rgyal po zhes bya ba bzhag ste maṇḍalaṃ caturāraṃ kṛtvā madhye niveśayedaparimitāyuḥpuṇyajñānasambhāratejorājaṃ nāma tathāgatam sa.du.122kha/214; praveśayet — de ni bags kyis bags kyis khyim bzhag ste sa stokastokaṃ ca gṛhaṃ praveśayet sa.pu.45ka/79; dhārayet — g.yon pa khu tshur lte bar bzhag/ /lag pa g.yas pa glang po che'i/ /sna yi tshul du bzhag pa ni/ /spos kyi glang po'i phyag rgya 'o// vāme nābhasthitā muṣṭirgajapuṣkaramākṛtiḥ dhārayed dakṣiṇe haste gandhahastino mudrayā sa.du.106ka/154; dadyāt — de nas rnam rgyal bum pa nyid/ /yal ga'i rtse mo gos bzang can/ /lto ba rin chen lngas gang ba/ /sA lu skyes pas yongs bkang bzhag// vijayakalaśaṃ dadyāt pallavāgraṃ suvastriṇam pañcaratnodaraṃ divyaṃ śālijaiḥ paripūritam he.ta.25kha/84;

{{#arraymap:bzhag

|; |@@@ | | }}