bzhes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzhes pa
* saṃ. (kha zas ityasya āda.) jagdhiḥ, bhojanam — bzhes pa gsol dgongs gdugs tshod dang/ /'tshal ma za ma zas dang ni/ /kha zas zhes pa dang yang ngo// jagdhistu bhojanam jemanaṃ leha āhāro nighaso nyāda ityapi a.ko.198ka/2.9.56; adanaṃ jagdhiḥ ada bhakṣaṇe a.vi.2.9.56; āhāraḥ mi.ko.41ka; dīdiviḥ mi.ko.38kha; aśitam mi.ko.41ka; grastam mi. ko.41ka;
  • kṛ.
  1. gṛhītaḥ — 'jigs pa thams cad dbugs 'byin par byed pa'i phyag gis chu de bzhes te bhītānāmāśvāsanakareṇa kareṇa tadudakaṃ gṛhītam a. śa.230kha/212; pragṛhītaḥ — bdag gis 'phags pa 'od srung chen po la bsod snyoms bstabs na bzhes so// mamāryeṇa mahākāśyapena piṇḍapātaḥ pratipāditaḥ pragṛhītaḥ vi.va.164ka/1.52; pratigṛhītaḥ — sngon gyi de bzhin gshegs pa rnams kyis lhung bzed rnam pa ci 'dra ba dag gis bzhes katamadvidhaiḥ pātraiḥ pūrvakaistathāgataiḥ… pratigṛhītam la.vi.183ka/277
  2. gṛhītavān — de nas bcom ldan 'das kyis kun dga' ra ba'i srung ma la phan gdags pa'i phyir phyag gser gyi kha dog can glang po che'i sna ltar 'dug pa brkyang nas bzhes so// atha bhagavānārāmikasyānugrahārthaṃ gajabhujasadṛśaṃ suvarṇavarṇaṃ bāhumabhiprasārya gṛhītavān a.śa.82kha/73;

{{#arraymap:bzhes pa

|; |@@@ | | }}