bzhugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzhugs pa
* saṃ.
  1. vāsaḥ — dga' ldan gyi pho brang na bzhugs pa thog mar mdzad de tuṣitabhavanavāsādiṃ kṛtvā śi.sa.160ka/153; āvāsaḥ — khab na bzhugs pa las mngon par ma byung ba'i tshe anabhiniṣkrāntagṛhāvāsasya sa.pu.8kha/12; āsitam — bzhengs dang bzhugs dang gshegs dang bzhud pa dang/ /mnal dang mi gsung yang na gsung ba 'am// sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam vi.va.126ka/1.15; sthānam — lhums na bzhugs pa dang bltam pa dang thor bu dang byis pa'i nang na rol pa dang garbhasthānajanmayauvanabhūmidārakakrīḍā la.vi.26kha/32; saṃsthānam — rgyal po de bzhugs pa'i shing de'i grib mas nyi ma'i gung la gang du khyab pa de na yod pa'i gter yin no// tasya rājñaḥ saṃsthānavṛkṣastasya madhyāhne yatra chāyā sphuritvā tiṣṭhati tatra nidhiḥ vi.va.198kha/1.72; avasthānam — sangs rgyas rnams 'khor ba ji srid kyi bar du sprul pa'i skus bzhugs pas buddhānāṃ yāvad saṃsārastāvadeva nirmāṇakāyenāvasthānam yo.ra.50ka/148; viharaṇam — nam mkha'i khams la ri rab kyi rdul phra rab dang mnyam pa'i byang chub sems dpa' sems dpa' chen po rnams dang thabs cig tu bzhugs pa'i ngo bo nyid kyis gnas pa dang ākāśadhātau sumeruparamāṇurajaḥsamairbodhisattvairmahāsattvaiḥ sārddhaṃ viharaṇasvabhāvatayā'vasthitaḥ vi.pra.116kha/1, pṛ.14
  2. ākrāntiḥ — skye rgu'i seng ge'i khrir bzhugs bde ba la/ /'bral ba zhi slad bdag la gsol ba btab// patiṃ yayāce virahopaśāntyai siṃhāsanākrāntisukhaṃ prajānām a.ka.36ka/3. 185; āsanam — mtha' yas bzhugs pa dang anantāsanasya ga.vyū.279ka/348
  3. pravṛttiḥ — de bcom ldan 'das dang nyan thos chen po rnams ga la bzhugs pa yang rmed do zhes byas so// sa bhagavato mahāśrāvakāṇāṃ ca pravṛttimanveṣata iti a.śa.226ka/208;
  • kṛ.
  1. sthitaḥ — sangs rgyas ni/ /rdo rje seng ge'i gdan bzhugs pa// buddhaṃ vajrasiṃhāsane sthitam vi.pra.108ka/1, pṛ.2; sangs rgyas bzhugs ma thag tu sthitamātrasya buddhasya la.a.57ka/2; g.yon pa khu tshur dkur bzhag cing/ /sems dpa'i skyil mo krung du bzhugs// vāmamuṣṭikaṭinyastaḥ sattvaparyaṅkinā sthitaḥ sa.du.109kha/168; saṃsthitaḥ — gang gA'i bye snyed sangs rgyas rnams/ /rdo rje gsum gyi gnas bzhugs pa// gaṅgāvālukasamān buddhāṃstrivajrālayasaṃsthitān gu.sa.111ka/45; avasthitaḥ — lha ci yi slad du thugs ngan gyi khang par zhugs te bzhugs kimarthaṃ devaḥ śokāgāre praviśyāvasthitaḥ vi.va.155ka/1.43; da ltar byung ba'i sangs rgyas thams cad mngon sum du bzhugs pa pratyutpannasarvabuddhasammukhāvasthitaḥ da.bhū.262ka/55; vyavasthitaḥ — lha ci'i slad du phyag la zhal gtad de thugs mi dgyes shing bzhugs kimarthaṃ deva kare kapolaṃ dattvā cintāparo vyavasthitaḥ vi.va.166ka/1.55; phyogs bcu'i 'jig rten gyi khams na bzhugs pa'i de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhāḥ la.a.95ka/42; niṣaṇṇaḥ — de bzhin gshegs pa byang chub kyi snying po la bzhugs pa bodhimaṇḍaniṣaṇṇaṃ tathāgatam la.vi.170ka/255; shing gang la ne tso gnas pa de'i drung du rtswa'i gdan bting nas skyil mo krung bcas te bzhugs so// yatra vṛkṣe śukasyālayastatra tṛṇasaṃstaraṃ saṃstīrya paryaṅkeṇa niṣaṇṇaḥ a.śa.153ka/142; sanniṣaṇṇaḥ — de nas bcom ldan 'das dpal gyi snying po'i seng ge'i khri la bzhugs te atha khalu bhagavān śrīgarbhasiṃhāsane sanniṣaṇṇaḥ rā.pa.228ka/120; upaniṣaṇṇaḥ — bcom brlag gi bram ze dang khyim bdag dad pa can rnams kyis sangs rgyas la sogs pa dge slong gi dge 'dun bde bar bzhugs par rig nas atha māthurāḥ śrāddhā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṅghaṃ viditvā vi.va.128kha/1.18; upaviṣṭaḥ — pad+ma'i gdan la bzhugs pa padmāsanopaviṣṭaḥ ma.mū.118kha/28; mtsho skyes khri la bzhugs pa de/ /dpal sbas kyis ni mthong gyur nas// dṛṣṭopaviṣṭaṃ śrīguptastaṃ saroruhavistare a.ka.82kha/8.38; bder bzhugs de bzhin gshegs pa la/ /mi yi mgon pos rab smras pa// sukhopaviṣṭaṃ provāca naranāthastathāgatam a.ka.350ka/46. 35; praviṣṭaḥ — byang chub sems dpa' sa chen po la bzhugs pa ye shes dang mthu chen po thob pa mahābhūmipraviṣṭānāṃ ca mahājñānaprabhāvaprāptānāṃ bodhisattvānām bo.bhū.82kha/105; āsīnaḥ — de nas gsol rjes rab dang des/ /bzhugs te sa yi bdag po la/ /rjes su bzung bas dag pa yi/ /chos ni rab tu bstan pa mdzad// bhuktottaramathāsīnaḥ prasannaḥ pṛthivīpateḥ anugraheṇa vidadhe sa śuddhāṃ dharmadeśanām a.ka.196ka/83.3; dge la brtson pa de song nas/ /rgyal ba rgyal byed tshal bzhugs bsten// jinaṃ jetavanāsīnaṃ siṣeve kuśalodyataḥ a.ka.259ka/94.4; samāsīnaḥ — e ba~M rnam par bzhugs nas ni/… /rdo rje sems dpas gtor ma bstan// evaṃkāre samāsīno vajrasattvo diśed balim he.ta.22kha/74; ārūḍhaḥ — sems can thams cad kyis blta bar bya ba'i sa la bzhugs pa sarvasattvālokanīyāṃ bhūmimārūḍhaḥ ra.vyā.96kha/41; bcom ldan 'daszla ba'i dkyil 'khor la bzhugs shing bhagavān candramaṇḍalārūḍhaḥ sa.du.195/194; sannihitaḥ — rgyal po'i pho brang ni gang na rgyal po nyid bzhugs pa'o//…'dus pa ni tshong pa'i 'dus pa la sogs pa'o// rājakulaṃ yatra rājā svayaṃ sannihitaḥ…sabhā vaṇiksabhādi abhi.sa.bhā. 112kha/151; uṣitaḥ — 'phags pa kun dga' bo bcom ldan 'das dang ji ga yul dgra mthar dbyar bde bar bzhugs sam kaccidāryānanda bhagavān vairaṃbhyeṣu janapadeṣu sukhaṃ varṣoṣitaḥ vi.va.142kha/1.31; adhyuṣitaḥ — bde gshegs bzhugs pa'i phyogs su ni/ /mya ngan gyis gzir der phyogs te// sa samuddiśya śokārtaḥ sugatādhyuṣitāṃ diśam a.ka.337ka/44.8; viśrāntaḥ — de nas gtam mthar de bzhin gshegs/ /dka' thub nags mthar bzhugs pa yi// tapovanāntaviśrāntaṃ kathānte'tha tathāgatam a.ka.204kha/85.2; nirataḥ — ser skya'i gzhi la n+ya gro d+ha yi/ /kun dga' rar bzhugs bcom ldan 'das/ /blta phyir nyagrodhārāmanirataṃ draṣṭuṃ kapilavastuni bhagavantam a.ka.99kha/10.2; āpannaḥ — bsam gtan la bzhugs don kun gyi/ /yul can sems rtse gcig 'dzin pas// dhyānāpannaśca sarvārthaviṣayāṃ dhāraṇāṃ dadhat ta.sa.118ka/1018
  2. vitiṣṭhamānaḥ — bskal pa gang+ga'i klung gi bye ma snyed du'ang bzhugs te gaṅgānadīvālukopamān kalpānapi vitiṣṭhamānaḥ a.sā.42ka/24; dra.pad mo yod pa'i 'jig rten gyi khams na de bzhin gshegs pa 'od snang rin chen pad mo bzhugs pa'ang mthong ngo// padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi ga.vyū.347kha/66; dbu skra bregs te chos gos snam sbyar gsol nas yul gsus po che 'di nyid na bsod snyoms la rgyu zhing bzhugs pa muṇḍaḥ saṅghāṭiprāvṛto'sminneva sthūlakoṣṭhake piṇḍapātamaṭati a.śa.247kha/227;

{{#arraymap:bzhugs pa

|; |@@@ | | }}