bzo'i gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzo'i gnas
* saṃ. śilpiśālā, śilpināṃ śālā — A be sha na bzo'i gnas// āveśanaṃ śilpiśālā a.ko.152ka/2.2.7;
  • pā.
  1. śilpasthānam, śilpavidyā — 'jig rten pa'i bzo'i gnas dang las kyi gnas dang yi ge dang grangs dang lag rtsis dang rtsis dangkun tu bstan pa laukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanā…sandarśanaḥ la.vi.3kha/3; dga' ldan gnas ni 'pho ba dang/ /lhums su 'jug dang bltams pa dang/ /bzo yi gnas la mkhas pa dang// tuṣiteṣu cyutiṃ tataḥ garbhā(va)kramaṇaṃ janma śilpasthānāni kauśalam ra.vi.118kha/87
  2. śailpasthānikam, kāmāvacarānivṛtāvyākṛtabhedaḥ — 'dod pa na spyod pa'i ma bsgribs la lung du ma bstan pa la ni rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang rnam pa bzhir dbye'o// kāmāvacaramanivṛtāvyākṛtaṃ caturdhā bhidyate—vipākajam, airyāpathikam, śailpasthānikam, nirmāṇacittaṃ ca abhi.bhā.104kha/362; shes rab'dod pa'i khams na yod pa rnam par smin pa las skyes pa dang spyod lam pa dang bzo'i gnas pa dang sprul pa'i sems dang mtshungs par ldan pa dang prajñā…kāmadhātau vipākajairyāpathikaśailpasthā– nikanirmāṇacittasamprayuktā abhi.sphu.109ka/796.

{{#arraymap:bzo'i gnas

|; |@@@ | | }}