bzod ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzod ldan
vi. kṣamī — nor ldan dud pa rje bzod ldan/ … /bud med dag ces gtam nyid ci// dhanī namraḥ prabhuḥ kṣamī …strī satīti kathaiva kā a.ka.145ka/14.71; kṣamāvān, o vatī — mi mthun phyogs la bzod ldan pa// vipakṣeṣu kṣamāvantaḥ a.ka.26ka/3.76; bzod pa dang ldan na brtson 'grus rtsom mo// kṣamāvān vīryamārabhate sū.vyā.198ka/99; gang zhig dregs pa med de rig/ /gang zhig bzod pa ldan de stobs// darpo na yasya vidyā sā śaktiryā ca kṣamāvatī a.ka.303ka/39.67; kṣamopetaḥ — de de ltar bzod pa dang ldan/ de de ltar dul ba dang ldan/ de de ltar zhi ba dang ldan te sa evaṃ kṣamopeta evaṃ damopeta evaṃ śamopetaḥ da.bhū.207kha/25; sahiṣṇuḥ — snying stobs che zhing bzod dang ldan// sāttvikaiśca sahiṣṇubhiḥ ma.mū.155ka/69; kṣamaḥ — byang chub sems dpa' bzod pa dang ldan pa ni bzod pa'i mi mthun pa'i phyogs mi bzod pa yang spong ngo// kṣamo bodhisattvaḥ kṣāntivipakṣamakṣāntiṃ prajahāti bo.bhū.39kha/51; kṣāntaḥ — der ni yan lag bcad pa de mthong nas/ /bzod ldan dag kyang khro bas 'dar bar 'gyur// taṃ tatra kṛttāvayavaṃ vilokya kṣāntā api krodhadhutā babhūvuḥ a.ka.296ka/38.15.

{{#arraymap:bzod ldan

|; |@@@ | | }}