bzod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzod pa
* kri. (avi., saka.)
  1. sahati — yon tan 'dod pa sdug bsngal brgya dag bzod// sahati ca duḥkhaśatāṃ guṇābhikāṅkṣī rā.pa.235ka/129; sahate — khyod kyi lus kyis stan ngan ji ltar bzod// kathaṃ tanuste sahate kuśayyām a.ka.195ka/22.29; sems can thams cad kyi khur yang bzod sarvasattvabhārāṃśca sahate śi.sa.104ka/103; utsahate — sems can dmyal ba'i sdug bsngal de myong bar bzod kyi utsahe'haṃ nairayikaṃ duḥkhaṃ prativedayitum śi.sa.93kha/ 93; prasahate — de dag ni de bzhin gshegs pa'i chos kyi tshul gyi char chen po 'di bzod do// te imāṃ mahādharmanayavṛṣṭiṃ tathāgatasya prasahante su.pa.34kha/13; kṣamate — gnod par byed pa thams cad kyang bzod pa dang thams cad kyis kyang bzod pa dang sarvaṃ cāpakāraṃ kṣamate sarvataśca kṣamate bo.bhū.106ka/135; titikṣate — mthu chung 'khrul pa dag la ni/ /mthu yod bzhin du bzod na rung// śakta eva titikṣate durbalaskhalitaṃ yataḥ jā.mā.208kha/243; dra.dpa' bo rnams ni dpa' ba'i mtshan gyis mtshon/ /de bzhin rma 'di bdag gis dga' ba bzhin bzod// vīrā yathā vikramacihnaśobhāṃ prītyā tathemāṃ rujamudvahāmi jā.mā.162ka/187
  2. sahiṣyati — sen mo yis ni gcad bya ba/ /sta res gcad par su zhig bzod// paraśucchedyatāṃ ko vā nakhacchedye sahiṣyati pra.a.61ka/69;
  • saṃ.
  1. kṣāntiḥ — zhe sdang lta bu'i sdig pa med/ /bzod pa lta bu'i dka' thub med// na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ bo.a.14kha/6.2; de'i bzod pa dang des pa yang de bas kyang yongs su dag par 'gyur ro// tasya bhūyasyā mātrayā kṣāntisauratyāśayatā ca pariśuddhayati da.bhū.201kha/23; brtan pa dang mi mjed pa dang bzod pa zhes bya ba ni rnam grangs te dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ sū.vyā.149kha/31; kṣamā — bzod pa ni dka' ba spyod pa la'o// kṣamā duṣkaracaryāyām sū.vyā.148kha/30; khro bas skad cig nyid kyis bzod pa rlag par byed// kṣapayati krodhaḥ kṣaṇena kṣamām a.ka.216kha/88.32; nus pa dag la bzod pa rgyan gyi mchog// kṣamā hi śaktasya paraṃ vibhūṣaṇam jā.mā.170ka/196; marṣaṇam — gnod par byed pa la bzod pa aparādhamarṣaṇam sū.vyā.197kha/99; byang chub sems dpa'gtong ba dang mi gnod pa dang gnod pa byed pa bzod pas sems can gyi don byed do// bodhisattvaḥ…tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute sū.vyā.196ka/97; marṣaṇā — gnod pa la ni bzod pa dang// marṣaṇā cāpakārasya sū.a.240kha/155; sammarṣaṇam — mi phongs pa dang rnam par mi 'tshe dang/ /rnam 'tshe bzod dang bya bas mi skyo dang// avighātairaviheṭhairviheṭhasammarṣaṇaiḥ kriyākhedaiḥ sū.a.196kha/97; kṣamaṇam — de'i rjes la ni bden pa la cher bzod pa'i phyir bzod pa skye'o// tadanantaramidānīmadhimātrasatyakṣamaṇātkṣāntirutpadyate abhi.sphu.167kha/908
  2. = dang du len pa adhivāsaḥ — sdug bsngal bzod pa sdug bsngal 'jigs pa med// duḥkhādhivāso na ca duḥkhabhītaḥ sū.a.248kha/165; adhivāsanā — bzod pa che ba ste/ sdug bsngal thams cad dang du len pa'i phyir ro// mahādhivāsanā sarvaduḥkhādhivāsanāt sū.vyā.143ka/21
  3. = bzod pa nyid kṣamaṇatā — gang gzung ba dang 'dzin pa yongs su shes pas rnam par rtog pa/ de nyid mi 'jug par bzod pa de ni bzod pa'i pha rol tu phyin pa'o// yā tasyaiva vikalpasyāpravṛttikṣamaṇatā grāhyagrāhakaparijñayā, sā kṣāntipāramitā la.a.150kha/96; sahiṣṇutā — de la'ang mi khro bzod pa ni/ /gnas min bzod pa smad pa'i gnas// tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām bo.a.9ka/4.29;

{{#arraymap:bzod pa

|; |@@@ | | }}