ce spyang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ce spyang
# śṛgālaḥ, vanyapaśuviśeṣaḥ — śṛgālānāṃ kulavyādhiḥ sūkarāṇāṃ kṣayajvaraḥ a.ka.66.62; kroṣṭukaḥ ma.mū.130kha/39; bheruṇḍakaḥ sa.pu.34ka/56; jambukaḥ ce spyang gdong ma jambukāsyā vi.pra. 43kha/4.39; ce spyang mo jambukī vi.pra.167ka/3. 149; jambūkaḥ vi.pra.105kha/3.23; gomāyuḥ śivā bhūrimāyugomāyumṛgadhūrtakāḥ sṛgālavañcakakroṣṭupherupheravajambukāḥ a.ko.2.5.5; śālāvṛkaḥ — śālāvṛkāḥ kapikroṣṭuśvānaḥ a.ko.3.3.12; vañcakaḥ śrī.ko.169ka; bhrāmakaḥ śrī.ko.168kha; śivā nā.nā.285kha/167
  1. = ce spyang mo jambukā, śṛgālastrī jambukācarma vi.pra.162kha/3.126; jambukī a.ka.24.111.

{{#arraymap:ce spyang

|; |@@@ | | }}