chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chad pa
* kri. ('chad pa ityasyāḥ bhūta.) (?) kṣīyate — evaṃbhūte'pi śabdārthe na kiñcit kṣīyate yadi pra.a.91kha/99; dra. chad pa yin/
  • saṃ.
  1. chedaḥ i. virāmaḥ — kṣaṇe'sminnaśanacchedānmayi saṃtyaktajīvite a.ka.55.16; vicchedaḥ — dbugs chad pa śvāsavicchedaḥ vi.pra.247kha/2.61; vinivṛttiḥ — re ba chad pa ākāṃkṣā vinivṛttiḥ ta.pa.237kha/946; uparamaḥ — pravṛttyuparamaḥ vā.nyā.161-5-2/126
  2. = 'jig pa chedaḥ, vināśaḥ — rigs brgyud chad pa vaṃśacchedaḥ a.ka.63.7; ucchedaḥ — sajātīyakṣaṇasantānocchedalakṣaṇo vināśo yadi nirhetukaḥ syāt ta.pa.239ka/193; samucchedaḥ — na hyasmābhiratyantasamucchedo bhāvānām iṣṭaḥ ta.pa.163kha/781; ucchittiḥ — nāśaścaturvidho jñeyaḥ…pūtirvikṛtirucchittiracintyanamanacyutiḥ ra.vi.117ka/83; vyucchedaḥ — vyucchedaḥ vināśaḥ ta.pa.211ka/138; utsādaḥ — rigs chad pa kulotsādaḥ ta.pa.200ka/867; ucchedatā — na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā su.pa. 41ka/19
  3. daṇḍaḥ — nor gyi chad pa dhanadaṇḍaḥ a.ka.52.20; rājā daṇḍaṃ vā praṇayet jā.mā.109/64; nigrahaḥ — veśyāyāstīvrapāpārhamādideśogranigraham a.ka.72.20
  4. daṇḍanam — daṇḍanatāḍanaghātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati vi.va.203ka/1.77; kāraṇā — puruṣasya puruṣeṇa saha maithunavipratipatteḥ aprameyāḥ kāraṇāviśeṣāḥ paṭhyante śi.sa.48ka/45; yātanā — evamanyanāśitāsvapi bhikṣuṇīṣu vipratipannānāṃ mahānarakayātanāḥ paṭhyante śi.sa.48ka/45
  5. avadhiḥ — varṣaśatādyavadhirūpamaryādāvyavasthaiva paralokaḥ, pūrvaḥ iheti vā vyavasthāpyate ta.pa.92ka/637
  6. nyūnatā — yi ge chad varṇānāṃ nyūnatā kā.ā.3.156
  7. paricchedaḥ — paricchedaphalatvena pravṛttasyāntarasya hi kāraṇatvaṃ mataṃ jñāne pramāṇe tu phalaṃ param ta.sa.49kha/490;
  • pā.
  1. ucchedaḥ i. anyataro'ntaḥ — chad pa'i mtha' ucchedāntaḥ abhi.sphu.91ka/766 ii. anyatarā dṛṣṭiḥ — chad pa'i lta ba ucchedadṛṣṭiḥ ta.sa.67kha/631
  2. avasādanā — pañcāvasādanāḥ anālāpo'navavāda upasthānadharmāmiṣairasaṃbhogaḥ prārabdhakuśalapakṣasamucchedo niḥśrayapratipraśrambhaṇañca vi.sū.8kha/9;
  • bhū.kā.kṛ. chinnam — rtsa ba chad pas chinnamūlatvāt śi.sa.133kha/130; ucchinnam — bhavapravṛttyucchinnahetutvāt la.a.148ka/94; vicchinnam — vicchinnamuktāhārābhaiḥ jā.mā.234/137; samucchinnam — samucchinnakuśalamūlaḥ śi.sa.44ka/42; vyavacchinnam — pūrvakuśalamūlasaṃcoditasya…trisaṃtativyavacchinnadarśanasya la.a.58kha/5; viluptam — re ba chad pa viluptāśā a.ka.55.16; bhagnam — yid la re ba chad bhagnamanorathaḥ a.ka.25.58; kṛttam — skye bo'i 'dod pa mtha' dag chad par byas janaḥ kṛtaḥ kṛttasamastakāmaḥ a.ka.3.151; truṭitam — kāmaśramatruṭitanirmalaśīlahāramuktāphalaiḥ a.ka.89.140; lūnam — chad nas yang 'byung ba lūnapunarjātam ta.pa.
  1. saṃvṛtam — tasya samanantarapraviṣṭasya taddvāraṃ saṃvṛtamabhūt ga.vyū.325ka/407; praṇihitam — bkol ba chad pa yan chad do kṛtaprākpraṇihitāt vi.sū.4ka/4;
  • vi.
  1. ucchedī — yo hyucchedī santānaḥ, tasya ciratarakālabhāviphalaprasavakāle sannidhānābhāvānna kāraṇatvamasti ta.pa.255kha/227
  2. ūnam — pratimāse pañcaviṃśati ghaṭikā ūnī bhavanti vi.pra.181kha/1. 38; chad pa dang lhag pa ūnādhikā vi.pra.97kha/3.15.

{{#arraymap:chad pa

|; |@@@ | | }}