char 'bebs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
char 'bebs
* kri. varṣati — varṣatīvāṃjanaṃ nabhaḥ kā.ā.2.223; lhas char pa 'bebs devo varṣati vi.va. 193kha/1.68; pravarṣati — saddharmasalilaṃ jinaḥ jagatkuśalasasyeṣu nirvikalpaṃ pravarṣati ra.vi.4.43; abhipravarṣati — guṇān vākyaṃ te'bhipravarṣati śa.bu. 79; varṣamabhivarṣati — saddharmavarṣamabhivarṣati buddhameghaḥ ra.vi.124kha/105; vāridhārā utsṛjati — svakāyādapi mahāvāridhārā utsṛjati da.bhū.199ka/21; utsṛjati — me tog gi char 'bebs so puṣpamutsṛjanti a.śa.58ka/49;
  • saṃ.
  1. varṣaṇam — yatheṣṭaṃ ratnādivarṣaṇāt abhi.sa.bhā.80ka/109; jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā vi.va.123kha/1.12; pravarṣaṇam — bdud rtsi'i char 'bebs pas amṛtapravarṣaṇaiḥ sa.du.159/158; vṛṣṭipravarṣaṇam — dharmavṛṣṭipravarṣaṇam a.sā.121ka/69
  2. varṣam, bhāratavarṣam mi.ko.138ka
  3. = nyi ma mihiraḥ, sūryaḥ mi.ko. 31kha;

{{#arraymap:char 'bebs

|; |@@@ | | }}