char pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
char pa
# varṣam, vṛṣṭiḥ — vṛṣṭau lokadhātvaṃśe vatsare varṣamastriyām a.ko.3.3.224; varṣā — sa hi śītavātavarṣābhiṣekairātmānaṃ bādhyamānaṃ paśyati abhi.bhā.172-4/429; vṛṣṭiḥ — śītoṣṇavṛṣṭivātādhvavyādhibandhanatāḍanaiḥ bo.a.6.16
  1. vṛṣṭiḥ — me tog gi char puṣpavṛṣṭiḥ a.ka.40.161; bdud rtsi'i char pa sudhāvṛṣṭiḥ a.ka.28.41; varṣā — mchi ma'i char vāṣpavarṣā a.ka.42.10; mtshon gyi char pa śastravṛṣṭiḥ bo.a.10.9; varṣam — āryāṣṭāṅgāmbuvarṣaṃ suvipulakaruṇāmeghagarbhādvimuktam ra.vi.124kha/105.

{{#arraymap:char pa

|; |@@@ | | }}