che ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
che ba
*I vi. mahān — mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā a.sā.40ka/23; khyad par che antaraṃ mahat kā.ā.1.102; bṛhat — siṃhapūrvārdhakāyaśca bṛhatspaṣṭāṅgavigrahaḥ a.ka.24.33; prājyam — sku che gātraṃ prājyam abhi.a.814; adhimātram — yadadhimātraṃ te laukikāgradharmāḥ abhi.sphu.167kha/908; analpam — sku bong tshod che ba analpapramāṇaḥ abhi.sphu.273ka/1096; samuddhatam — nyon mongs pa'i nad tshogs shin tu che ba yin na kleśagaṇo'tyantasamuddhato'pi ta.pa.298ka/1057; sthūlam vi.sū. 12ka/13; audārikam ma.vyu.2691; vipulam — gzi mdangs che bas vipulena caujasā jā.mā.50/30; brtan pa'i yon tan che vipuladhṛtiguṇaḥ jā.mā.148/86; bahulam — gti mug che ba saṃmohabahulā jā.mā.411/241; prabhūtam — parīttaṃ vā prabhūtaṃ vā kuśalaparigraham bo.bhū.15ka/16; adhikam — pāṇḍuśuklādhikānāṃ nyūnatā śyāmasya vi.sū.27ka/33; ati — brtson 'grus che ativīryaḥ vi.va.126ka/1. 15; pṛthu — snying stobs che ba rnams la pṛthusattvānām a.ka.62.6; pṛthuvṛddhivaipulyatāṃ gacchati bo.bhū.65kha/77; uruḥ — saṃsārorupariśramasya dadhataḥ kāmāsavakṣībatāroham a.ka.108.8; tāram — cho nge'i sgra dag ni shin tu che tārataraṃ ākrandanisvanam a.ka.30.12; śreyaḥ ma.vyu.2105; mi.ko.124ka
  • saṃ.
  1. vistaraḥ — skal ba che bas bde ba thob pa saubhāgyavistarasukhopanataḥ jā.mā.132/77
  2. = che ba nyid mahattvam — nālpakaṃ nāma dānamasti vipākamahattvāt jā.mā.28/16; māhātmyam — tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṃ veditavyam sū.a.138kha/14 *3. utsadaḥ — sāṃghikaśca lābha utsado bhavet śi.sa.36kha/35;
  • pā.
  1. mahat, vaiśeṣikadarśane parimāṇabhedaḥ — mahaddīrghādibhedena parimāṇaṃ yaducyate ta.sa.25ka/266; parimāṇam taccaturvidham mahad, aṇu, dīrgham, hrasvamiti ta.pa./266
  2. mahadgataḥ, vāyubhedaḥ — santi bahirdhā pūrve vāyavaḥ…sarajasaḥ arajasaḥ parīttā mahadgatā vāyavaḥ śi.sa.137kha/133;
  • nā. vaḍikaḥ, śreṣṭhiputraḥ — bhagavatā vaḍikasya gṛhapateḥ putrasya tāmavasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ a.śa.19ka/15.

{{#arraymap:che ba

|; |@@@ | | }}