cho ga

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cho ga
# vidhiḥ, śāstroktaṃ vidhānam — vajradhvajasthavidhinā mānaṃ tvārabhya bhāvayet bo.a.7.46; mchod sbyin gyi cho ga yajñavidhiḥ jā.mā.121/70; kalpe vidhikramau a.ko.2.7.39; vidhānam — yathoktatantrānusārānukrameṇa vidhānena pratyahaṃ…prabhātakāla utpattikrameṇa bhāvayamāno bhāvayet sa.du.131/130; saṃvarasamādānavidhānam bo.bhū.85ka/107; kalpaḥ — tvadīye mañjuśrīḥ kalparāje…mahāsūtravararatnapaṭalavisare ma.mū.237kha/262
  1. = spyod tshul ācāraḥ — 'dul ba dang mi 'gal ba'i cho ga dang ldan pa vinayānutkrāntena cācāreṇa samanvāgataḥ śrā.bhū./38; niravadyaṃ srā(śrā)ddhasya pradhānasya ca tuṣṭibhāvanāyāmācārānuśrāvaṇam vi.sū.61ka/77; cho ga phun sum tshogs pa ācārasampattiḥ bo.bhū.53kha/63; cāritram — cho ga nyams pa acāritraḥ rā.pa.256ka/159
  2. upacāraḥ, upakramaḥ — cho ga shin tu 'jam po yis/ nad chen dpag med gso bar mdzad madhureṇopacāreṇa cikitsati mahāturān bo.a.7.24
  3. prayogaḥ — hradasya catasṛṣu dikṣu khadirakīlakānnikhanya nānāraṅgaiḥ sūtrairveṣṭayitvā mantrānāvartayiṣyati… yadā tenāyamevaṃrūpaḥ prayogaḥ kṛto bhavati tadā hradamadhyātkvathamānaṃ pānīyamutthāsyati vi.va.205ka/1.79
  4. tantram, śāstram — lipiśāstramudrāsaṃkhyāgaṇanānikṣepādīni nānādhātutantracikitsātantrāṇi da.bhū.214kha/29
  5. saṃvidhānam — kṛtavyāyāmā vayaṃ snātrasaṃvidhānaṃ kariṣyāmo, yaduta śucinā toyena gātrāṇi prakṣālayiṣyāmaḥ śrā.bhū.36ka/87
  6. = thabs aupayikam ma.vyu.6339.

{{#arraymap:cho ga

|; |@@@ | | }}