chos 'dzin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos 'dzin
= chos 'dzin pa/ chos 'dzin pa
  • vi. dharmadharaḥ — saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṣetraṃ dharmadharaḥ…sadāśuklakārī śi.sa.174kha/172; namo'stvavalokiteśvarāya…dharmadharāya kā.vyū.242kha/304; dharmadhārakaḥ — ārocayāmi ahu bhikṣusaṃghe ānandabhadro mama dharmadhārakaḥ sa.pu.81kha/137; dharmacaraḥ — te tu ajīvika dharmacarāṇāṃ uttarikāṇa anuttarikāṇām śi.sa.178ka/176;
  • pā.
  1. dharmagrāhaḥ — svabījagrāhyasambandhādātmagrāhaḥ prahīyate cittakalpāvatāreṇa dharmagrāhaḥ prahīyate la.a.174ka/134
  2. dharmadharaḥ, samādhiviśeṣaḥ — chos 'dzin pa zhes bya ba'i ting nge 'dzin dharmadharo nāma samādhiḥ kā.vyū.238kha/300;
  • nā. dharmadharaḥ
  1. tathāgataḥ — evam adhastāyāṃ diśi siṃho nāma tathāgataḥ…dharmadharo nāma tathāgataḥ su.vyū.199ka/257
  2. bodhisattvaḥ — dharmadhareṇa ca bodhisattvena mahāsattvena kā. vyū.200kha/258
  3. kinnararājaḥ — caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ tadyathā drumeṇa ca kinnararājena…dharmadhareṇa ca kinnararājena sa.pu.3ka/2.

{{#arraymap:chos 'dzin

|; |@@@ | | }}