chos kyi 'khor lo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos kyi 'khor lo
pā. dharmacakram
  1. buddhopadiṣṭadharmaḥ — lan gsum du bzlas te chos kyi 'khor lo rnam pa bcu gnyis su bskor ba triparivartadvādaśākāradharmacakrapravartanam ma.vyu.1309
  2. darśanamārgaḥ — dharmacakraṃ tu dṛṅmārgaḥ abhi.ko.6.54; kiṃ svamatametad vaibhāṣikāṇāṃ darśanamārgo dharmacakramiti, āhosvid āgamataḥ abhi.sphu.209kha/983
  3. hṛccakram — iha kumbhairaṣṭabhiḥ dhūmādibhiḥ sārdhamaṣṭāraṃ hṛccakraṃ śuddhaṃ tadeva dharmacakram vi.pra.58ka/4.101; nirmāṇacakre padmaṃ catuḥṣaṣṭidalam dharmacakre aṣṭadalam he.ta.3ka/4
  4. hastamudrāviśeṣaḥ — ubhau hastau samāyuktau madhyamāṅgulimucchritau saṃkocyānāmikāṅguṣṭhau kanyasau sūcimāśritau ubhau tarjanisaṃśliṣṭau madhyaparvāgrakuñcitau madhyamau sūcisamau nyastau cakrākārasamudbhavau etattu dharmacakram ma.mū.254ka/291.

{{#arraymap:chos kyi 'khor lo

|; |@@@ | | }}