chos nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos nyid
* saṃ. = rang bzhin dharmatā, prakṛtiḥ — dharmateti dharmāṇāṃ svabhāvaḥ abhi.sphu.120kha/818; dharmāṇāṃ…upadeśamantareṇa dhyānotpattāvānuguṇyaṃ dharmatā, prakṛtiḥ svabhāvatetyarthaḥ abhi.sphu.310kha/1185; sthitiḥ — de yi chos nyid rang bzhin grub pa yin nisargasiddhaiva hi tasya sā sthitiḥ jā.mā.302/175; vyavasthitiḥ — snying stobs can gyi chos nyid yid du 'ong vyavasthitiḥ sattvavatāṃ manojñā jā.mā.330/193; dharmatvam — santānārthañcāparinirvāṇadharmatvāt pra.a.1kha/3;
  • pā. = stong pa nyid dharmatā, śūnyatā — tathatā…dharmadhātuśca paryāyāḥ śūnyatāyāḥ…anye'pi paryāyā ihānuktāḥ pravacanādupadhāryāḥ tadyathā advayatā, avikalpadhātuḥ, dharmatā…asaṃskṛtaṃ, nirvāṇādi ma.ṭī. 213kha/39;

{{#arraymap:chos nyid

|; |@@@ | | }}