chos shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chos shes pa
* pā.
  1. dharmajñānam, jñānabhedaḥ — daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam…anutpādajñānaṃ ca abhi.bhā.44kha/1040
  2. dharmajñānam, anāsravajñānabhedaḥ — anāsravaṃ jñānaṃ dvidhā bhidyate; dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035
  3. dharmajñatā, dharmālokamukhaviśeṣaḥ — dharmajñatā dharmālokamukhaṃ jñānatāparipūrtyai saṃvartate la.vi. 20kha/23;
  • vi. dharmajñaḥ — arthajñaḥ sarvadharmāṇāṃ vetti kolasamānatām śrutatuṣṭiprahāṇāya dharmajñastena kathyate sū.a.186kha/83.

{{#arraymap:chos shes pa

|; |@@@ | | }}