chung ngu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chung ngu
* vi. alpam — 'bad pa chung ngu alpayatnam abhi.sphu.99ka/777; sbyin pa chung ngu alpaṃ dānam śi.sa.151kha/146; alpakam — alpakamapyetat abhi.sphu.174ka/922; svalpam — ādideśa svadeśārhāṃ svalpavikrayajīvikām a.ka.92.14; pra.a.66kha/74; svalpikā — na sugataparicaryā vidyate svalpikāpi jā.mā.29/16; lavam — vraṇaduḥkhalavādbhītaḥ bo.a.5.20; tanuḥ — du ba chung ngu tanudhūmaḥ pra.a.81kha/89; laghuḥ — vyālokitena laghunā kā.ā.3.43; mṛduḥ — mṛdu duḥkham abhi.bhā.6ka/884; mṛdukam — mṛdukaṃ ca duḥkham sū.a.138ka/12; mṛdvī — hāryā mṛdvī sū.a.162kha/52; kṛśam — kṛśe kavitve'pi kā.ā.1.105; manāk vā.ṭī. 66kha/21; stokam — stokatamaḥ a.ka.108.70; parīttam — parīttaḥ śakalikāgniḥ abhi.sphu.192kha/954; aṇukam — aṇukāḥ śabdāḥ bo.bhū.41kha/48; itaram — netarārthaṃ tyajecchreṣṭhām bo.a.5.83; itvaram — dus chung ngu zhig itvarakālīnaḥ śrā.bhū./220; amahat — bu chung ngu amahataḥ putrasya vi.sū. 52ka/66; kanīyaḥ — madhyamvā kanīyo vā ādhiṣṭhānikamvā cīvaram śrā.bhū.48ka/115; kaniṣṭham — jyeṣṭhānyādhiṣṭhānikāni kaniṣṭhāni vi.sū.23kha/28; dhandham — dhandhā iti mandāḥ abhi.sphu.223kha/1005; khuḍḍakam — tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ sa.pu.170kha/259; bālaḥ — byis pa chung ngu bāladārakaḥ śi.sa.129kha/125; byi la chung ngu bālaviḍālaḥ a.ka.40.139; potaḥ — byi la chung ngu mārjārapotaḥ a.ka.40130; bālyam — shes rab chung ngus bālyaprajñaiḥ jā.mā.34/19; dra. chung/ chung ba/
  1. mṛduḥ — mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ abhi.bhā. 19kha/938; chung ngu dang 'bring dang chen po mṛdumadhyādhimātrāḥ abhi.bhā.201-1/627
  2. khuddalikā, prahāṇaśālābhedaḥ — dve prahāṇaśāle khuddalikā mahantikā ca khuddalikā dvilayanikā madhye suruṅgā vi.va.186ka/2.109
  3. parīttā, saṃjñāskandhabhedaḥ ma.vyu.1918.

{{#arraymap:chung ngu

|; |@@@ | | }}