ci yang med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci yang med
***
  • saṃ. nāsti kiñcit — nāsti kiṃcid buddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam a.śa.38ka/33; kiṃcinnāsti — kiṃcinnāstīti cābhyāsātsāpi paścātprahīyate bo.a.9.33; na kiñcit — yato na kiṃcidapaneyamastyataḥ prakṛtipariśuddhāt ra.vi.1.154; na kiñcana — nādeyaṃ tasya kiṃcana a.ka.3.123; naiva kaścana — yadi bāhyo'nubhūyeta ko doṣaḥ ? naiva kaścana pra.vā.2.333;
  • pā. ākiñcanyam, ākiñcanyāyatanam — āryākiñcanyasāmmukhyāt bhavāgre tvāsravakṣayaḥ abhi.ko.8.20; āryamanāsravam, anāsravasya ākiñcanyāyatanasya sāmmukhyāt sammukhībhāvāt abhi.bhā.8.20; ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ abhi.ko.8.4.

{{#arraymap:ci yang med

|; |@@@ | | }}