cing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cing
saṃyojakapratyayaḥ
  1. ktvā-pratyayaḥ — mkhyen cing viditvā a.sā.43kha/25; thob cing labdhvā kā.ā.3.122
  2. lyap-pratyayaḥ — nye bar rten cing upaniśritya vi.va.145kha/1.33
  3. śatṛ-pratyayaḥ — mngon par byed cing prakaṭayan pra.pa./65
  4. padasaṃyojakaḥ — khu byug ca cor sgrog byed cing/ ma la ya rlung bdag la 'ong kokilālāpavācālo māmeti malayānilaḥ kā.ā.1.48; gzi brjid che yang bzod cing des pa'i ngang tejasvyapi kṣāntisukhasvabhāvaḥ jā.mā.92/55; ci ste sems khong du chud cing mi 'dug kathaṃ na cintāparastiṣṭhāmi vi.va.166ka/1.55; sgrib pa thams cad dri ma med cing rnam par dag pa'i rdo rje sarvāvaraṇavimalaviśuddhivajraḥ sa.du.189/188; brgyan par gyur cing mdor bsdus min alaṃkṛtamasaṃkṣiptam kā.ā.1.18; rngul cing dri ma chags chags su bsgrubs pa svedamalāvakṣiptaḥ ma.vyu.7055.

{{#arraymap:cing

|; |@@@ | | }}