cog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cog
# vīpsārthabodhakaḥ ayaṃ tu rjogs tshig (go ngo…) pūrvaka eva, yathā — the tshom byung ngo cog bsal ba'i phyir utpannotpannānāñca saṃśayānāmapanayāya bo.bhū.116kha/150; bsags so cog upacitopacitam bo.bhū.161ka/213; mthong ngo cog ni phyi phyir zhing/ dga' ba skyed par mdzad pa lags darśane darśane prītiṃ vidadhāti navāṃ navām śa.bu.54; chos ro dang ldan no cog nyan par byed do madhuramadhuraṃ dharmaṃ śṛṇoti a.śa.118ka/107
  1. ca…ca, saṃyojakapadam idaṃ tu rjogs tshig (go ngo…) pūrvakameva, yathā — bu btsas so cog shi'o putrāḥ prajāyante ca mriyante ca a.śa.220kha/204. cog pu pa= cog pu ba/

{{#arraymap:cog

|; |@@@ | | }}