da lta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
da lta
*avya. adhunā — da lta gzugs kyi sku yis ni/ /bsod nams kyis ni bdag gis mthong// adhunā rūpakāyena puṇyairālokito mayā a.ka.174ka/19.125; adya — khyod kyi mi dge grogs gyur pa/ /ma de da lta gang na gnas// sāpyakalyāṇamitraṃ te jananī kvādya vartate a.ka.298ka/39.14; idānīm ta.pa.; etarhi — da lta'i bar du yang yi dwags rnams su skyes pa yin no// yāvadetarhyapi preteṣvevopapannāḥ vi.va.153kha/1.42; jā.mā.12kha/13; samprati — yab cig bag ma len pa 'di/ /da lta bdag la thob 'dod med// prāptaḥ pariṇayastāta sampratyeṣa na me mataḥ a.ka.260ka/31.7; sāmpratam — khyod nyid thob nas da lta ni/ /skye dgu rgyal po bzang ldan gyur// rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāmpratam kā.ā.334kha/3.6; dra. da ltar/

{{#arraymap:da lta

|; |@@@ | | }}