dad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dad pa
*kri. (avi., aka.) śraddadhāti — 'khor ba na spyod pa'i 'jig rten pa'i yang dag pa'i lta ba la dad pa saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti śi.sa.170kha/168; abhiśraddadhāti — dad pa gang gis chos bzhi la dad pa yayā śraddhayā caturo dharmānabhiśraddadhāti śi.sa.170kha/168; prasīdati — sems tsam du ni rnam gzhag pa/ /lta ba ngan pas mi dad do// cittamātravyavasthānaṃ kudṛṣṭyā na prasīdati la.a.175ka/136;

{{#arraymap:dad pa

|; |@@@ | | }}