dag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dag pa
*vi. = gtsang ma śuddhaḥ — sems can thog ma nas dag pa'i phyir ādiśuddhatvād…sattvasya a.sā.42kha/24; gzhan yang tshul khrims rnam par dag pa ni nam mkha' dag pa ste/ tshul khrims de yang dag pa'o// punaraparā śīlaviśuddhiḥ—śuddhaṃ gaganam, śuddhaṃ tacchīlam śi.sa.150ka/145; saṃśuddhaḥ — dag pa'i chos ni bstan pa mdzad// saṃśuddhāṃ vidadhe dharmadeśanām a.ka.322kha/40.179; svacchaḥ — rdo rje seng ge mkha' dag dang/ /chu yi zla ba'i dpes bstan to// vajrasiṃhāmbarasvacchadakacandranidarśanam ra.vi.121kha/96; śuciḥ — gang phyir gdul bya dag pa yi/ /chu yi snod ni thams cad la// yataḥ śucini sarvatra vineyasalilāśaye ra.vi.125kha/108; pavitraḥ — dag phyir yon tan rdzas kyis ni/ /dbul ba sel bar byed phyir dang/ /rnam grol 'bras bu smin byed phyir/ /gser dang gter dang ljon pa bzhin// pavitratvād guṇadravyadāridryavinivartanāt vimuktiphaladānācca suvarṇanidhivṛkṣavat ra.vi.116kha/82; pūtaḥ — sngon gyi sangs rgyas rnams kyi zhabs pad dag dang mdza' ba las/ /dag pa'i rdo ba'i gzhi ldan nags tshal rgyu zhing bsten par mdzad// bheje vanāni viharannatha pūrvabuddhapādāmbujapraṇayapūtaśilātalāni a.ka.44kha/56.25; prayataḥ — pavitraḥ prayataḥ pūtaḥ a.ko.2.7.45; mṛṣṭaḥ — gang gi char med kyis dag pa'i/ /mu ge lo ni bcu gnyis la/ /zas kyis sems can kun gyi srog /rab tu 'tsho ba nyid du bsgrubs// avṛṣṭimṛṣṭe durbhikṣe yena dvādaśavarṣake vihitaṃ sarvasattvānāmaśanaprāṇavartanam a.ka.161ka/17.50; avadātaḥ — gser ltar dag pa kanakāvadātaḥ a.ka.50kha/59.6; vyavadātaḥ — gtsug gtor dbu ldan dag cing srab pa dang/ /pags pa gser gyi mdog 'dra sems can mchog/ uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇacchaviragrasattvaḥ ra.vi.121ka/95; śuklaḥ — nam mkha' dang 'dra dag pa yi/ /gzhi min de dang 'dra ba'ang min// ākāśasadṛśaṃ tadvanna ca śuklāspadaṃ ca tat ra.vi.127kha/113; suśuklaḥ — bsam pa dag cing ngo tsha shes pa yis// suśuklabhāvācca virūḍhayā hriyā jā.mā.64ka/73;
  • saṃ.
  1. śuddhiḥ — bsam pa dag pa āśayaśuddhiḥ sū.a.140ka/16; viśuddhiḥ — cung zad tsam zhig dag pas kyang/ /'phags pa rtsed mo la mi 'jug/ kiñcinmātraviśuddhyāpi nāryaḥ krīḍāsu vartate pra.a.35ka/40; marjūḥ śrī.ko.176ka
  2. = dag pa nyid śuddhatvam — dag pa'i dngos po yang spyi gnyis kyis dben pa'i phyir ro// śuddhatvaṃ punarvastunaḥ sāmānyadvayaviviktatvāt ta.pa.12kha/471
  3. satī, sādhvī strī — nam mkha'i me tog 'phreng ba bzhin/ /dag pa rnam kun nyid du med// khapuṣpamāleva satī sarvathā naiva jāyate a.ka.150ka/14.130; ma ning 'dod ldan bde ldan mkhas/ /nor ldan dud pa rje bzod ldan/ /slong ba khengs pa mi bsrun des/ /bud med dag ces gtam nyid ci// klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā a.ka.145ka/14.71; kā.ā.341ka/3.184;
  • pā.
  1. śuddhaḥ, svabhāvahetoḥ prayogabhedaḥ — gang yod pa de thams cad ni mi rtag ste/ dper na bum pa la sogs pa lta bu'o zhes bya ba ni rang bzhin dag pa'i sbyor ba'o// yat sat tat sarvamanityam, yathā ghaṭādiriti śuddhasya svabhāvahetoḥ prayogaḥ nyā.bi.233ka/156; dag pa zhes bya bas ni bye brag med pa'i rang bzhin gyi sbyor ba'o// śuddhasyeti nirviśeṣaṇasya svabhāvasya prayogaḥ nyā.ṭī.63ka/157; de ltar na rang bzhin gyi gtan tshigs kyis sbyor ba rnam pa gsum du bstan te/ dag pa dang tha dad pa ma yin pa'i bye brag can dang tha dad pa'i bye brag can no// tadevaṃ trividhaḥ svabhāvahetuprayogo darśitaḥ śuddho'vyatiriktaviśeṣaṇo vyatiriktaviśeṣaṇaśca nyā.ṭī.64ka/160
  2. śuddhakam i. dhyānabhedaḥ — bsam gtan ni rnam pa gsum ste/ ro myang ba dang mtshungs par ldan pa dang dag pa dang zag pa med pa'o// (dhyānaṃ trividham) āsvādanāsaṃprayuktaṃ śuddhakamanāsravam abhi.sphu.285ka/1128 ii. = dag pa pa samāpattidravyabhedaḥ — 'jig rten pa yi dge ba ni/ /dag pa laukikaṃ śubham śuddhakaṃ abhi.ko.24ka/8.6; 'jig rten pa'i dge ba snyoms par 'jug pa'i rdzas ni dag pa zhes bya ste/ ma chags pa la sogs pa chos dkar po dang ldan pa'i phyir ro// laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamucyate'lobhādiśuddhadharmayogāt abhi.bhā.68kha/1139
  3. śuddhakaḥ, prayogabhedaḥ — 'bras bu rin chen sbyin byed dang/ /de ni dag pa mtshams dang bcas// phalaratnapradātā ca śuddhakaḥ sāvadhiśca saḥ abhi.a.4.11
  4. = rnam par dag pa viśuddhaḥ, bodhisattvasya upāyaviśeṣaḥ — byang chub sems dpa' de'i sems can gyi don rnam pa bzhi mngon par 'grub par byed pa 'di la yang mdor bsdu na thabs rnam pa drug kho na yod par rig par bya ste/ mthun pa dangdag pa atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍ vidha evopāyo veditavyaḥ ānulomikaḥ…viśuddhaśca bo.bhū.140ka/180;

{{#arraymap:dag pa

|; |@@@ | | }}