dar la bab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dar la bab pa
*vi. taruṇaḥ — spyod tshul snying rje dar la bab pa'i dbang gyur rab tu dang ba'i rang bzhin blo// taruṇakaruṇāyattā vṛttiḥ prasādamayī matiḥ a.ka.188ka/21.43; taruṇī — chung ma g.yo ldan ma zhes pa/ /dar la bab cing mig g.yo ma// patnī taralikā nāma taruṇī taralekṣaṇā a.ka.176ka/79.4; ta.pa.102ka/653; yuvā — bdag rgas so// bdag dar la bab bo// zhes jīrṇo'ham, ahaṃ yuveti abhi.bhā.93kha/1226; daharaḥ ma.vyu.4081; prauḍhā — dar la bab pa'i na chung prauḍhā yuvatiḥ a.ka.357ka/48.1; madhyamaḥ — lang tsho dang dar la bab pa dang rgan po'i gnas skabs yuvamadhyamavṛddhāvasthāsu sū.bhā.233kha/145;

{{#arraymap:dar la bab pa

|; |@@@ | | }}