dbang du gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang du gyur pa
* bhū.kā.kṛ. vaśībhūtaḥ — thams cad kyang dgra bcom pa zag pa zad padbang du gyur pa sarvairarhadbhiḥ kṣīṇāsravaiḥ…vaśībhūtaiḥ a.sā.2ka/1; ngan song thams cad kyi dbang du gyur pa rnams la phan pa dang bde bar bgyi ba dang sarvadurgativaśībhūtānāṃ hitasukhakaraṇāya sa.du.100ka/132; vaśīkṛtaḥ — dbang phyug dbang du gyur pa la rim pa 'di 'jig rten na dar bar 'gyur gyi virūḍhāyate loke vaśīkṛtaiśvaryasyāyaṃ kramaḥ jā.mā.24ka/27; āyattaḥ — chags myos mi bsrun dbang gyur pa'i/ /bud med ci dang ci mi byed// rāgamattāḥ khalāyattāḥ kiṃ kiṃ kurvanti na striyaḥ a.ka.85ka/8.69; spyod tshul snying rje dar la bab pa'i dbang gyur taruṇakaruṇāyattā vṛttiḥ a.ka.188ka/21.43; vaśagataḥ—'dod chags kyi dbang du gyur kyang chos la sems pa rab tu goms pa'i phyir madanavaśagato'pi svabhyastadharmasaṃjñatvāt jā.mā.76ka/87; vaśamupagataḥ — gnyid kyi dbang du gyur pa dang nidrāvaśamupagate jā.mā.142kha/165; sambaddhaḥ — bdag ni gzhan gyi dbang gyur ces/ /yid khyod nges par shes gyis la// anyasambaddhamasmīti niścayaṃ kuru he manaḥ bo.a.28kha/8.137; avaṣṭabdhaḥ — rgyal po'i pho brang 'khor de yang mu stegs can gyi dbang du gyur to// sā rājadhānī tīrthikāvaṣṭabdhā a.śa.45kha/39; abhinipātitaḥ — mi bzod khro ba'i dbang du gyur pa'i tshig// amarṣaroṣābhinipātitākṣaram jā.mā.113ka/131;

{{#arraymap:dbang du gyur pa

|; |@@@ | | }}