dbang ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang ldan
* vi. vaśī — dbang ldan ji ltar 'dod bzhin de dag dang/ /rnam bcas sna tshogs dag kyang yang dag ston// saṃdarśayatyeva ca tānyatheṣṭaṃ vaśī vicitrairapi sa prakāraiḥ sū.a.147kha/27;
  • saṃ. īśaḥ
  1. īśvaraḥ — rang bzhin dbang ldan gnyis ka dang/ /bdag sogs byed dang bral g.yo ba// prakṛtīśobhayātmādivyāpārarahitaṃ calam ta.sa.1ka/1
  2. digbhedaḥ — mnyam gnas ni shar gyi 'dab ma'i rtsa snar ma la lhag pa'i lha'o//…nor las rgyal ba ni dbang ldan gyi 'dab ma'i rtsa ku hA la'o// samānaḥ pūrvadale'dhidevo rohiṇīnāḍyām…dhanañjaya īśadale kuhānāḍyām vi.pra.238ka/2.42; lnga pa dbang ldan gyi phyed kyi dum bur khrums kyi zla ba byed do// pañcame īśārddhe khaṇḍe bhādrapadaṃ karoti vi.pra.193kha/279; īśānaḥ — byang du drag mo dkar mo zhal gcig ma'o// dbang ldan du dpal mo dkar mo'o// uttare raudrī śuklā ekavaktrā īśāne lakṣmīḥ śuklā vi.pra.40kha/4.27; de bzhin du cung zad bden bral gyi zur du gnas pa dang dbang ldan gyi zur phyed kyi char gnas pa la yang nges pa tathā kiñcinnaiṛtyakoṇe sthitaḥ īśvara(īśāna)koṇārddhabhāge sthite ca khalviti niścitam vi.pra.191kha/1.55; aiśānī — dbang ldan du ni puk+ka si+A/ /mer ni de bzhin ri khrod ma// aiśānyāṃ pukkasī khyātā'gnau śavarī kīrtitā he.ta.11ka/32;
  • nā.
  1. = dbang phyug chen po īśānaḥ, śivaḥ — 'byung po'i bdag po dbang ldan dka' thub zlog ma dang bcas pa nges par bri'o// īśāno bhūtādhipatiḥ sahomayā avaśyamabhilikhitavyaḥ ma. mū.122kha/31; de nas 'byung po thams cad kyi bdag po dbang ldan gyis kyang bcom ldan 'das la phyag 'tshal nas 'di skad ces gsol to// atheśānaḥ sarvabhūtādhipatirbhagavantaṃ praṇipatyaivamāha sa.du.118ka/200; śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ a.ko.129kha/1.1.31; īśaḥ — śaṃbhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ a. ko.129kha/1.1.31; īṣṭe iti īśaḥ īśa aiśvarye a.vi.1.1.31
  2. īśaḥ, dikpālaḥ — indro vahniḥ pitṛpatinairṛto varuṇo marut kubera īśaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt a.ko.133ka/1.3.3; indrādayaḥ pūrvādīnāṃ diśāṃ vidiśāṃ ca kramāt patayaḥ a.pā.1.3.3
  3. naitarī, pradeśaḥ — yul dbang ldan du byon te/ dbang ldan na rdza mkhan gzhan zhig yod pa naitarīmanuprāptaḥ naitaryāmanyatamaḥ kumbhakāraḥ vi.va.120ka/1.9.

{{#arraymap:dbang ldan

|; |@@@ | | }}