dbang med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang med
* vi. avaśaḥ — de ltar thams cad gzhan gyi dbang/ /de yi dbang gis de dbang med// evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so'pi cāvaśaḥ bo.a.15kha/6.31; vivaśaḥ — dad pas dbang med blo can ni/ /gtsang sbra can rnams mi g.yo ba'i/ /blo nyid skye bar 'gyur ba yin/ /gzhan la gzhan dag las de mtshungs/ śrotriyāṇāṃ tu niṣkampyā buddhireṣopajāyate śraddhāvivaśabuddhīnāṃ sā'nyeṣāmanyataḥ samā ta.sa.87ka/796; las kyi zhags pas yang dag drangs/ /dbang med lus can rnams kyis ni/ /mi 'dod bzhin du legs byas sam/ /nyes byas dag ni thob par 'gyur// karmapāśasamākarṣavivaśaiḥ samavāpyate anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ a.ka.197ka/83.15; asvatantraḥ—'di ni glegs bam gyi chos 'di ni sbyin pa'i dbang med pa zhig yin gor ma chag ste/ de'i phyir sbyin par mi byed do// api tu nūnamasvatantra eva tasminpustakadharmadāne yena na dadāti bo.bhū.69kha/89; abalaḥ — gang zhig 'thungs na myos te dbang med par/ /pha ma dag kyang shing la 'ching bar byed// upayujya yanmadabalādabalā vinibandhayedapi tarau pitarau jā.mā.93ka/106; anīśaḥ — gang gis bdag gi sems la dbang med blo nyams rnam par 'khyams// anīśaḥ sve citte vicarati yayā saṃhṛtamatiḥ jā.mā.92kha/106;

{{#arraymap:dbang med

|; |@@@ | | }}