dben gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dben gnas
* vi. praviviktavihārī — 'di la byang chub sems dpa' bdag nyid kyi rgyu la shin tu spyad pa/ shes rab dang ldan pa/ dben pa na gnas shing iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī bo.bhū.144ka/185; vivekaniśritaḥ — de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas payongs su sgom mo// chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritam da.bhū.205kha/24;
  • saṃ.
  1. vivekavāsaḥ — tshe rabs kun du dben gnas par/ /phun sum ldan pa thob par shog// vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu bo.a.40ka/10.52
  2. vivekasthānam — de nas dben pa'i gnas su ni/ /sngags kyang chad lhag bskang bya ste/ /brgya phrag brgyad rnams bzlas par bya tato vivekasthāne'ṣṭau'śatāni (?ṣṭottaraśataṃ) pūrayenmantraṃ cānūnādhikaṃ japet sa.du.129kha/240; ekāntaḥ — ba rdzi de mtshungs nad kyis gzir ba zhig/ /btsal nas dben pa'i gnas su bos byas te// anviṣya tattulyagadābhibhūtamābhīramekāntamathānināya a.ka.58kha/59.82; rahaḥ — bud med dang lhan cig tu dben pa'i gnas la sogs par mātṛgrāmeṇa saha raho'vasthādiṣu śi.sa.72ka/70
  3. = dben gnas nyid prāvivekyam — tshangs par spyod pa ni spyad par dka'o/ /dben par gnas pa ni dka'o// duṣkaraṃ brahmacaryam, duṣkaraṃ prāvivekyam a.śa.248kha/227
  4. = nags tshal kānanam, vanam — aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam a.ko.154ka/2.4.1; kanyate gamyate vānarādibhiriti kānanam kanī dīptikāntigatiṣu a.vi.2.4.1.

{{#arraymap:dben gnas

|; |@@@ | | }}