dben pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dben pa
* saṃ.
  1. vivekaḥ — dben pa zhes bya ba ni/ 'dis rnam par 'byed par byed pas dben pa'o// viveka iti vivicyate'neneti vivekaḥ abhi.sphu.286ka/1130; dben pa'i bde ba ngang gyur khyod/ /mang po'i nang du bzhugs pa gang// vivekasukhasātmyasya yadākīrṇasya te gatāḥ śa.bu.112kha/60; pravivekaḥ — de nas byang chub sems dpa' dben pa na gnas pa bde ba'i bdud rtsis blo goms par byas pa atha bodhisattvaḥ pravivekasukhāmṛtarasaparibhāvitamatiḥ jā.mā.96kha/111
  2. rahaḥ — 'di la byang chub sems dpa' ji skad thos pa'i chos rnams bsam par 'dod pa danggcig pu dben par song ste iha bodhisattva ekākī rahogato yathāśrutāṃ dharmāṃścintayitukāmaḥ bo.bhū.64kha/76; dharme rahasyupaniṣat a.ko.224kha/3.3.93; raha iti nigūḍhārthavacanam a.viva.3.3.93; ekāntaḥ — sa bdag rang nyid 'ong bar ni/ /brtson pa lugs shes gru 'dzin gyis/ /shes nas dben pa dag tu bu/ /gro bzhin bye ba la smras pa// potalaḥ kṣitipaṃ jñātvā svayamāgamanodyatam nītijñaṃ putramekānte śroṇakoṭīmabhāṣata a.ka.236kha/27. 21; suguptaḥ pradeśaḥ — des de nang du khrid nas dben pa zhig tu bzhag go// tayā praveśitaḥ sugupte pradeśe sthāpitaḥ vi.va.217kha/1.94; pratyantaḥ — mdze can gyis dge 'dun gyi gnas mal spyad par mi bya'o/ /de la gnas dben pa sbyin no// na kuṣṭhī sāṅghikaṃ śayanāsanaṃ paribhuñjīta pratyante'sya vihāraṃ dadyuḥ vi.sū.62ka/78
  3. araṇyam — 'pho dangdgyes rol pa dang dben par spyod dang bdud bcom dang// cyutiṃ…ratikrīḍāraṇyapravicaraṇamārapramathanam ra.vi.125kha/107;

{{#arraymap:dben pa

|; |@@@ | | }}