dbu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbu
=(mgo ityasya āda.) śiraḥ — dbu ni gdugs dbyibs byis pa 'di// ayaṃ chatrākāraśirāḥ śiśuḥ a.ka.211ka/24.35; śīrṣam — gtsug tor dbu ldan dag cing srab pa dang/ /pags pa gser gyi mdog 'dra sems can mchog// uṣṇīṣaśīrṣavyavadātasūkṣmasuvarṇavarṇacchaviragrasattvaḥ ra.vi.121ka/95; mastakaḥ, o kam — ljags kyang ring zhing srab pa ste/ /'brug dang rnga yi sgra lta bu/ /spyan mthing rdzi ma ba yi 'dra/ /gtsug tor lhan cig skyes pa'i dbu// dīrghapratanujihvaśca meghadundubhinisvanaḥ abhinīlākṣagopakṣmaḥ sahajoṣṇīṣamastakaḥ a.ka.211ka/24.34; muṇḍam — rdo rje phag mo dbu bcad ma'i sgrub thabs chinnamuṇḍavajravarāhīsādhanam ka.ta.1554; mūrdhā — gal te ma stsal na gdon mi 'tshal bar lha'i dbu tshal pa bdun du 'gas par 'gyur ro// atha na paryeṣase, niyataṃ devasya saptadhā mūrdhānaṃ sphālayāmi a.śa.163kha/152; uttamāṅgam — dbyes che ba dang dbu rgyas dang// pṛthupūrṇottamāṅgatā abhi.a.12kha/6.31.

{{#arraymap:dbu

|; |@@@ | | }}