dbul ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbul ba
* vi. daridraḥ — nga sbyin pa gtong ba na 'dis bar chad byas pas des na dbul bar gyur to// dānaṃ dadato me anayā dānāntarāyaḥ kṛtaḥ tena daridrā saṃvṛttā vi.va.133ka/1.21; durgataḥ — dam pa'i 'bru yi khur ni dbul ba rnams kyi sbyin pa shin tu chung bas 'thob// dānasyātikṛśasya satphalabharamāpnotyalaṃ durgataḥ a.ka.324ka/41.1;
  • saṃ.
  1. i. durgatiḥ — de nas bram ze rang zhing du/ /song bas 'bru nas myu gu ni/ /thams cad gser du mthong gyur nas/ /'phral la nyid du dbul ba btang// atha gatvā nijaṃ kṣetraṃ vipraḥ śasyayavāṅkurān sarvānapaśyat sauvarṇān sahasā tyaktadurgatiḥ a.ka.73ka/61.16 ii. = dbul ba nyid dāridryam — dbul ba'i 'jigs pas skrag ste bdag gis gang rnyed pa de de bzhin gshegs pa la sogs pa dge slong gi dge 'dun la phul lo// yo me vibhava āsītsaḥ…dāridryabhayabhītayā tathāgatapramukhe bhikṣusaṅghe dattaḥ a.śa.150kha/140; daridratā — 'di ltar nga yi yul ni dbyen spyo ba'i/ /dbul ba ci nas yul na med par 'gyur// itīyamasmadviṣayopatāpinī daridratā nirviṣayī yathā bhavet jā.mā.64ka/74; dāridram — g.yon pa'i khu tshur dkur 'jog cing/ /dbul ba'i sdug bsngal dgrol bar mdzad// vāmamuṣṭikaṭinyastaḥ dāridraduḥkhavimocakaḥ sa.du.110ka/168; daurgatyam — lhag ma 'jungs pa'i tshogs rnams ni/ /snying rje'i chu gter des btsal nas/ /de dag rnams la rin chen tshogs/ /dbul ba'i rab rib 'phrog pa byin// śeṣān kṛpaṇasaṅghātān so'nviṣya karuṇāmbudhiḥ ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham a.ka.326kha/41.26
  2. dānam — dpal ldan bla ma dbul ba thams cad kyis mnyes pa'i ngo bo nyid kyis gnas pa śrīgurusarvadānaiḥ santoṣaṇasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; pradānam lo.ko.1706; upanayaḥ — mchod rten la phyag 'tshal ba na 'dag rjas dang chu la sogs pa dbul lo// caityādivandanāyāmūṣāṭukodakādyupanayaḥ vi.sū.9kha/10; nikṣepaḥ — de dag gis nye bar ma zhi na dge 'dun la dbul lo// anupaśamane taiḥ saṅghe nikṣepaḥ vi.sū.90ka/108; upanikṣepaḥ — des gnas brtan dang bcas pa'i dge 'dun gzhan la dbul lo// tena sasthavire…anyatra saṅgha upanikṣepaḥ vi.sū.90ka/108; upasaṃhāraḥ — dge slong mas chos 'dri ba la mi 'jigs par bya ba'i phyir dge slong la zas dbul bar bya'o// kuryād vaiśāradyāya dharmaparipṛcchāyāṃ bhikṣave bhikṣuṇyāmiṣopasaṃhāram vi.sū.33kha/42; niryātanam — de ltar gsum la skyabs su song ste bdag nyid kyi dngos po dbul ba byas nas evaṃ triśaraṇaṃ gatvā ātmaniryātanaṃ kṛtvā vi.pra.31kha/4.5; glang po che dang rta dang bong bu dang dre'u dang go cha rnams ni rgyal po la dbul lo// hastyaśvoṣṭrakharavesarasannāhānāṃ rājñi niryātanam vi.sū.68kha/85; upanāmanam — 'dag rdzas dang so shing dbul lo// ūṣāṭukadantakāṣṭhopanāmanam vi.sū.9ka/10;

{{#arraymap:dbul ba

|; |@@@ | | }}