dbyangs can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbyangs can
nā. = dbyangs can ma sarasvatī
  1. devī — lha mo chen mo dbyangs can dang/ /ne ra ny+dza nar gnas pa dang// sarasvatī mahādevī tathā nairañjanavāsinī su.pra.2ka/2; myur bar smra ba ma lus las/ /rnam rgyal de yis pham pa de'i/ /dbyangs can ngo tshar gyur pa bzhin/ /smra bcad rgya ni yang dag thob// tasya tena jitasyāśu vijitāśeṣavādinaḥ maunasūtraṃ samāpede lajjiteva sarasvatī a.ka.300kha/39.39; dbyangs can pir gyis rnam par bkra ba yi/ /rtogs pa brjod pa yi ge'i rim pas bris// sarasvatītūlikayā vicitravarṇakramaiḥ saṅkalitāvadānaḥ a.ka.292kha/108.12
  2. nadī — śarāvatī vetravatī candrabhāgā sarasvatī kāverī sarito'nyāśca sambhedaḥ sindhusaṅgamaḥ a.ko.149ka/1.12.35; sarāṃsyatra santīti sarasvatī sarasi pravahatīti vā a.vi.1.12.35.

{{#arraymap:dbyangs can

|; |@@@ | | }}